________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८५
प. १७]
शिष्यमेदाख्यानम् प्रत्यहं पूजनार्थ यस्समयज्ञस्स नारद । ज्ञात्वा तं गुरुणा सम्यगुक्तचिद्वैस्तु सामयैः ॥१०॥ पूरणीयाऽस्य चाकांक्षा यदर्थमुपरोध(घि ? )तः। तापनं गुरुवेश्मार्थ व्यवहारं सहेत सः ॥११॥
[ पुत्रकलक्षणनिरूपणम् ] निवर्त्य मण्डलं सम्यक्तदीयेन धनेन च । रजोभिः पत्रपुष्पाद्यैरभावा(विभवात् ?)त्यापणस्य च ॥ १२ ॥ समयज्ञं ततः शिष्यं (पुत्रं ?) क्रमेणारचयेद्गुरुः । ततःमभृति कालाच्च पूजां विष्णोः समाचरेत् ॥ १३ ॥ पाणात्ययेऽपि विभेन्द्र रक्षेल्लोपं( पात् ? )प्रयत्नतः । नचास्य विहितो होमो धर्मार्थ पूजनं विना ॥ १४ ॥ नित्यपूजाभियुक्तो यः पूर्वोक्तगुणभूषितः । समुपैति तमुत्कर्ष श्रवणाच्छास्त्रचिन्तनात् ॥ १५ ॥ ददात्युत्कलिका तस्य हृदयस्थो जनार्दनः। साधनोपरि मन्त्रस्य प्रार्थयेतं गुरुं ततः ॥ १६ ॥
[ साधकलक्षणनिरूपणम् ] शुश्रूषा परमा भक्त्या संक्रमो गुरुणा ततः । क्रमोत्कृष्टगुणयुक्त एकरूपस्समाहितः ॥ १७ ॥ नियुक्तादच्युतश्रद्धी शास्त्रार्थकृतघीमहान् । यजेद्यागेन वै भूयो मन्त्रं चाभीष्टसिद्धये ॥ १८ ॥ अभिषिक्तोऽभ्यनुज्ञातो धैर्योत्साहसमन्वितः । एकान्तं निर्जनं यायानारायणनिकेतनम् ॥ १९ ॥ दूरतो वान्धवानां च दुर्जनानां विशेषतः । क्षेत्रमायतनं चैव निन्द्रं चाय पर्वतम् ॥ २० ॥ सोदकं च फलाकीर्ण रम्यमासनगह्वरम् । वनश्चोपवनं वाऽथ प्रसिद्ध सिद्धसेवितम् ॥ २१ ॥ वितृष्णो बन्धुवर्गाच संविसृज्य पुरान्वितम् । स्वाध्यायशौचसन्तोषसंपूर्णे स्वगृहेऽथवा ॥ २२ ॥ सधायेदीप्सितं मनं भावशुद्धिसमन्वितः ।
२४
For Private and Personal Use Only