________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७
प. १७]
शिष्यभेदाख्यानम् भुक्त्वा शयीत शयने मृदुस्निग्धे च भूतले । अर्धरात्रे समुत्थाय पादशेषेऽथ वा द्विज ॥ ३८ ॥ आचम्य देवं संस्मृत्य शीघ्रं संपूज्य पूर्ववत् । जपं कुर्याद्यथाशक्ति अर्चयेच्च विभोस्ततः ॥ ३९ ॥ येन संरक्षितो विम भवेद्वै नापहीयते । सिद्धरदृश्यभूतैस्तु मन्त्रिसिध्यभिकांक्षिभिः ॥ ४० ।। समये चैवं शयने श्रमं वै सन्त्यजेत्पुनः । अनेन विधिना यो वै मन्त्राराधनतत्परः ॥ ४१ ॥ उच्यते मुनिशार्दूल विज्ञेयस्सतु साधकः । न तेन कुत्रचित्कार्ये शापानुग्रहकर्मणि ॥ ४२ ॥ न तेन मन्त्रो वक्तव्यो मुद्रा वा समयास्तु वा । स्वानुष्ठानेऽपि यत्कर्म सर्वे सर्वस्य गोपयेत् ॥४३॥ मन्त्रगुप्तिस्तु कर्तव्या सततं मन्त्रसिद्धये । ताद्वयाप्तिभावनोपेता ज्ञातव्या मन्त्रवादिना ॥४४॥ गुरुं प्रसाद्य देवं च शास्त्रं चालोक्य यत्नतः । तन्त्रको मन्त्रवद्धीरो द्वाभ्यां चैव द्विजोत्तमः ॥ ४५ ॥
[अथाचार्यलक्षणम् ] मन्त्रसिद्धिस्तु वै तस्य विज्ञाता गुरुणा यदा। गुरुणा वै सोऽभिषिक्तः(षेच्यः?)ततः शिष्या प्रसादतः ॥४६॥ कृत्वा यागं चतुर्थ तु तद्वित्तेन तु पूर्ववत् ।। पूजयित्वा समाहूय साधकं लक्षणान्वितम् ॥४७॥ पूजा कार्या विधानेन लययागोदितेन वै। स बाह्याभ्यन्तरोक्तेन निश्शेषेण यथा पुरा ॥४८॥ अमौ तु पूर्ववदीक्षां निर्वाणाख्यां समापयेत् । ततोऽभिषिच्य विधिना स्वाधिकारं निवेदयेत् ॥ ४९ ॥ गृहीत्वा तेन कर्तव्यं गुरुत्वमितरेषु च। पूजानिहवनं चैव जपध्यानान्वितं सदा ॥ ५० ॥ भक्तानां संशयच्छेदं कुर्याच्छास्त्रं विना तु वै । अनुग्रहं च शापं च मन्त्रारंभणमपेणम् ॥ ५१ ॥ न लोभेन न रागेण न स्वार्थेन न नामतः ।
For Private and Personal Use Only