________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
س
س
[ २२ ] विषयाः
पत्रसङ्कथा पवित्राधिवासः
.... २३२-२३४ नित्यार्चनपूर्वकचतुःस्थानार्चनम् .... कलशस्थस्य पवित्रसमारोपणप्रकारः ।
२३४ मण्डलस्थस्य पवित्रारोपणप्रकारः ....
२३५ अग्निस्थबिम्बस्थयोः क्रमात्पवित्रारोपणम्
२३५ अग्निस्थस्य समर्पणे विशेषः ....
२३५ महामन्त्रजपस्य कर्तव्यता
२३५ विज्ञापनम् .... गुरुपूजनम् ....
२३६ पवित्रोत्सवान्ते यत्यादिभ्यः कृतस्य दानस्य फलाधिक्यम् वैष्णवमात्रस्य पूज्यता वैष्णवलिङ्गधारिमात्रस्य पूज्यता .... आरोपितानां पवित्राणां यावदपनयनकालं तथैव मण्डलादौ स्थाप्यता .... २३८ पवित्रविसर्जनप्रकार: पवित्रशब्दनिर्वचनम्
२३८ पवित्रकर्मविधानानन्तरं पालनीयाः विशेषनियमा: .... पवित्रमहामन्त्रः
1-२४७ पवित्रमहामन्त्रप्रशंसा
س
س
س
س
२३९
ه
ocoC
पटलः ( २२) वैष्णवाचारलक्षणम्
.. २४७-२५४ भागवतधर्मैकनिष्ठानां साम्येऽपि वैषम्ये कारणम् ....
२४७ यतीनां लक्षणम्
२४८ एकान्तिनां लक्षणम्
२४८ वैखानसानां लक्षणम्
२४८ कर्मसात्वतस्य लक्षणम्
२४८ शिखिनो लक्षणम् वैखानसादिभ्यो वैष्णवेभ्यो भगवत्पूजनशेषभूतवृत्तिप्रदानां फलविशेषः गृहस्थेभ्यो वैष्णवेभ्यो ग्रामादिदाने फलम् ब्राह्मणादन्यतो वृत्तिग्रहणप्रतिषेधः
.... .... २४९
C C
C
C
C
For Private and Personal Use Only