________________
Shri Mahavir Jain Aradhana Kendra
९०
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[ जीवस्य पदात्पदान्तरप्रापणक्रमेण देहात् स्थूलात् प्रभाचक्रविशेषप्रापणेन कैवल्यस्थितिप्रापणम् ]
चैतन्यं जीवभूतं यत्मस्फुरत्तारकोपमम् ।
भावनीयं तु विश्रान्तं निस्सृतं भूतपञ्जरात् ॥ ५८ ॥ flores परे मन्त्रे पञ्चशक्त्याख्यविग्रहे । अनेन क्रमयोगेन जीवमात्मानमात्मना ॥ ५९ ॥ इक्षते (क्षेत ?) तदाकाशे अचलं सूर्यवर्चसम् । स्फुरद्युतिसमाकीर्णमीश्वरं व्यापकं परम् ॥ ६० ॥ ततो मन्त्रशरीरस्थं समाधिं चाभ्यसेत्परम् । परं मन्त्रशरीरं यद्वयक्तमक्षरसन्ततौ ॥ ६१ ॥ सूर्यादिव्योमपर्यन्तमतीतं शक्तिकारणैः ।
[ प. १०
For Private and Personal Use Only
यं चेत्थमिदं बुध्वा यदा तत्स्थानबृंहितः ।। ६२ ॥ अतृप्तोऽकृतकृत्यश्च मन्त्रहृत्पद्यसेवनात् । षट्पदी (?) ह्यात्मतत्त्वं च ज्ञानरज्वाऽवलंब्य च ॥ ६३ ॥ हृत्कोटरोर्ध्वान्निर्यान्तं स्वात्मानं स्वात्मना स्मरेत् । भारूपान्नाडिमार्गेण मवश्शिखा हि सा ॥ ६४ ॥ पद्मसूत्रप्रतीकाशा सुषुम्ना चोर्ध्वगामिनी । तद्ब्रह्मरन्ध्रगां स्मृत्वा सुपथा तेन नारद ।। ६५ ॥ शनैरशनैस्स्वमात्मानं रेच्य विज्ञानवायुना । मान्त्रं कारणषङ्कं च एवमव्यापकं न्यसेत् ॥ ६६ ॥ प्राप्नुयाच्च तदूर्ध्वात्तु यः परात्मभुविग्रहात् । उदितं (तो ?) द्विजशार्दूल तेजःपुञ्ज ह्यनूपमः || ६७ ॥ तत्प्रभाचक्रनाभिस्थं स्वानन्दानन्दनन्दितम् । एवं पदात्पदस्थस्य आत्मतत्त्वस्य नारद || ६८ ॥ तत्त्व (स्य ?) निर्मुक्तदेहस्य केवलस्य चिदात्मनः । य उदेति महानन्दः सा शक्तिर्वैष्णवी परा ॥ ६९ ॥ अलुप्तकर्मकर्तारं जीवं कृत्वा तमात्मसात् । यत्रोदिता च तत्रैव पुनरेवावतिष्ठते ॥ ७० ॥ तच्च ( तं च ? ) सङ्कल्पनिर्मुक्तमवाच्यं विद्धि नारद ।