SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २७६ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जयाख्यसंहिता स्नात्वा निवृत्त रोगोऽसौ पूजयित्वा जगत्प्रभुम् । जपित्वैकसहस्रं च भूयः पूजानितर्पणम् ॥ ९ ॥ कुर्याच्चैव जपार्धेन नीरुजंस्पाथ कीर्त्यते । द्वित्रिस्तथैकरात्रं वा यथाशक्त्याऽथ मन्त्रराट् ॥ १० ॥ जयोऽयुतद्वयं पश्चात्पूजा कार्या विशेषतः । तिलानामाज्यसिक्तानां सहस्रकं तु होमयेत् ॥ ११ ॥ वैष्णवान्भोजयेत्पश्चाच्छक्त्या त्रिकसङ्ख्यया । [ प्रमादादशुचिसंस्पृष्टान्नभक्षणे अन्यस्त्रीसेवने च प्रायश्चित्तम् ] प्रमादाद्यदि विप्रेन्द्र अज्ञात्वा भक्षितं पुरा ॥ १२ ॥ स्पृष्टमन्नादिकं चैव मदिरा सेवकादिभिः । तोमूत्रपुरीषैर्वा शुककाकावलीडितम् ।। १३ ।। विवराहैरथो गृध्रगोमायुकपिकुक्कुटैः । संस्पृष्टमन्त्य जेनापि शूद्राद्युच्छिष्टदूषितम् ॥ १४ ॥ अभोज्यानं तु वा भुक्त्वा सेवित्वाऽन्यस्त्रियं तु वा । स्नात्वा भुक्त्वा त्वहोरात्रं पञ्चगव्यं समाचरेव ॥ १५ ॥ सहस्रं प्रतिसन्ध्यं च सिह्ममन्त्रं जपेदुधः । दिनत्रयं नक्तभोजी त्रिनायी ध्यानतत्परः || १६ ॥ इष्ट्वा देवं चतुर्थेऽह्नि सहस्रं होमयेत्ततः । पूर्ववद्भोजनं दत्वा नक्काशी शुध्यते द्विजः ॥ १७ ॥ [ तत्र क्षत्रियवैश्यशूद्राणां विशेषाः ] नारायणैकचित्तस्य नृपस्यैवं विनिर्दिशेत् । द्विधा स्नानं तु वैश्यस्य सकृच्छ्रद्रस्य कीर्तितम् ॥ १८ ॥ क्रमतो द्विगुणो जापः सर्वेषां परिकीर्तितः । [ उक्तप्रायश्चित्ताङ्गभूतपञ्चगव्यविधानम् ] क्षीरं दधि घृतं चैव गोमूत्रं गोशकृत्कुशान् ।। १९ । तोयं ताम्रपये पात्रे कृत्वाऽथ परिजप्य च । एकैकं शतजापेन मूलाद्यस्त्रावसानकैः ॥ २० ॥ स्नात्वा पीत्वा त्रिरात्रं तु कृत्वा योन्तो ( न्पोs ? ) पि तं पिबेत् । ध्यायेज्जपेत् नृसिंहं तु पूजयेच्चापि नारद ।। २१ । For Private and Personal Use Only [ प. २५
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy