________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शुद्धिपत्रम्
यदा सन्तार च्छम लक्ष्म्याख्येन त्र्यक्षरेण तु निष्कलं तथा देशः प्रक्षाल्य
साधये
तद्व्याप्ति मन्त्रविद्वीरो एकेना ब्यजनं मन्त्रेश्वरं ध्यात्वा
२३५-१९ २३६--- २३६-१५ २३६-२४ २३८-२४ २४८-७ २४९-९ २४९-१० २५१-१३ २५२-६ २५२--८ २५२-१७ २५३-२८ २५४-१५ २५५-२. २५६-२५ २७४-१६ २८९-२५ २९.--६ २९१--१ २९७--६ २९९-१६ २९९-१० ३०३-२० ३०३-२७ ३२९-२ ३३३-१४ ३५६-१३ ३५६-२२ ३६५-१६
प्रोच्छायं चतुरश्राय विततच्छदं कमलोच्छ्रितम् स्योधमागे द्वारोच्छ्राय हेमतोयेन पने पानको
१७३-१३ | सकृवपन् १७५-२३ | नयेच्छीघ्र १७६-२१ सन्धारका १७७-१७ | बहुशो बहुभोजनम् १७७-१८ तारसमन्वितम् १७९--३ / श्वाभिषेकायैः १८२-२२ | बैखानसा १८५-२९ त्रयाणां यः १८७-१४ | तापस १८७-१६ शास्त्रपीठं १९०-१९ | भक्तानां १९२--1| मासक्ताः १९२-२७ नाम्नाऽभिगमनं १९३-११| भगवद्भक्कैः १९३-२९ नरवारिणा १९९-१४ हृदय २०४-६ मन्त्रं तु २०५-१४ शिखाबन्धं २०५-१५
द्रोमयेन २०८-६ प्रामुया २०४-१५/ शङ्खस्याधो २१०-१४ हृदयेनैवोप २१५--८ | तन्मन्त्र हृद २१८-१४ | अनन्तासन २२०-१० | कीर्तेः २२०-१३ | आमेयाये २२६--७संबोध २२८-११ क्रमान्मुने २२९-१७ | च श्रुतम् २३२--१ मत्समया दृष्टया २३२--५०
मधोक्षज गृहीत्वा गर्भितेषु वीथीनां घण्टाया कुटुम्बि
५८ पत्रे ८ पङ्क्तौ ' मन्त्रसृष्टिकमविवेचन' मित्येतत् । १४४ पत्रे १९ पङ्क्तौ 'प्राशन'मित्येतत् । १४४ पत्रे ३१ पङ्क्तौ हिरण्येत्यस्यार्धस्येत्यादि टिपणवाक्यं च प्रामादिकम् । ९१ पत्रे १६ पङ्क्तौ वर्तमानस्य 'अथापूर्वतेजोमयशरीरसृष्टिभावनाक्रमः' इत्यस्य ७९ श्लोकतः पश्चात्पाठः कार्यः। १३० पत्रे २३ पक्कौ वर्तमानस्य 'जपसङ्ख्याविधान' मित्यस्य ६९ श्लोकतः पश्चात्पाठः कार्यः २३ ।
For Private and Personal Use Only