________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प. १० ]
समाधिख्यानम्
पृथ्वी काग्निमरुद्रथोमबीजान्येतान्यनुक्रमात् । पृथ्व्यादिसंज्ञायुक्तानि हुंफडन्तानि नारद ॥ २० ॥ प्रागोङ्कारेण युक्तानि भूतशुद्धौ त्रिोच्चरेत् । भूतेश्वराणां पञ्चानां परत्वेन क्रमात्स्थिताः ।। २१ ॥ [ पृथिव्यादिभूतानां देवता: ] अनिरुद्धादयः पञ्च सत्यपूर्वाः पुरोदिताः शक्तित्वेन च वर्तन्ते तैश्च तान्व्याहरेत्क्रमात् ॥ २२ ॥ [ पृथिव्यादिमहाभूतांनां स्वविग्रहे प्रवेशन - तद्व्यापन - तद्विलयनप्रकाराः ] सौषुम्नादक्षिणद्वारा निर्गमय्य हरिं वहिः ।
Acharya Shri Kailassagarsuri Gyanmandir
सहस्रर विसङ्काशं वृत्तमण्डलमध्यगम् ॥ २३ ॥ • तप्तकाञ्चनवर्णाभमासीनं परमे पदे । मन्त्रात्मानं तु तं ध्यात्वा हुपरि द्वादशाङ्गुले ॥ २४ ॥ प्रभाचक्रं तु तदधस्तत्त्वाधिष्ठातृसंयुतः 7
निष्कलं मन्त्रदेहं तु ध्यात्वा तु तदधः क्रमात् ।। २५ ॥ [ तत्रादौ पृथिवीतत्त्वनिलयनम् ]
तुर्यां पीतां भूमिं चिन्तयेद्वज लाञ्छिताम् । शब्दाद्यैः पञ्चभिर्युक्तां नगद्रुमसमाकुलाम् ॥ २६ ॥ पुरप्राकार सुसरिद्वीपार्णवपरिष्कृताम् । संविशन्तीं स्मरेद्वाह्यात्पूरकेण स्वविग्रहे ॥। २७ ॥ प्रोच्चारर्यंश्च तन्मन्त्रं विश्रान्तामथ चिन्तयेत् । जान्वोः पादतलं यावत्तया व्याप्तं क्रमेण तु ॥ २८ ॥ कुम्भकेन द्विजश्रेष्ठ मन्त्रमूर्ती स्वके ततः । शनैः शनैर्लयम् यातां गन्धशक्तौ च मन्त्रराद् ।। २९ ।। [ जलतत्त्वनिलयनम् ] गन्धशक्तिं च तां पश्चाद्रेचकेन बहिः क्षिपेत् । तोयाख्ये च महाधारे ततस्तोयं च वैभवम् ॥ ३० ॥ समुद्रससरित्स्रोतो रसषट्कं च सौषधीः । यानि यान्यम्बुभूतानि भूतानि भुवनान्तरे ॥ ३१ ॥ अर्धचन्द्रसमाकारं कमलध्वजशोभितम् । वारुणं विभवं बाह्ये ध्यात्वा तेनाथ विग्रहम् ॥ ३२ ॥
For Private and Personal Use Only