SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जयाख्यसंहिता [प. १९ विभवव्यूहसूक्ष्मात्मा तदेव परिभावयेत् । विकलं पार्थिवग्रन्थि सूत्रात्कुर्यात् चोऽग्रगम् ॥ २६० ॥ नियोज्य पूर्णया चामावकाशेन तु नारद । एवं संहारयोगेन परस्मिन्मन्त्रकारणे ॥ २६१ ॥ ज्वलद्रूपेऽग्निकुण्डस्थे क्ष्माख्यतत्वं 'शमं नयेत् । क्रमेणानेन विमेन्द्र अप्तत्त्वेऽपि प्रयुज्यते ॥ २६२ ॥ तहत्तदुपसंहृत्य पूर्णा पाशेन तस्य वै । तेजसो गरुडेनैव गद्याप्यथ मारुते ॥ २६३ ॥ ततस्त्वाकाशसन्धाने पूर्णा चक्रेन निक्षिपेत् । गन्धतन्मात्रशुध्धथै शङ्खमन्त्रेण नारद ।। २६४ ॥ पूर्णा वै पद्ममन्त्रेण रसतन्मात्रशुद्धये । रूपतन्मात्रशुद्धयर्थ मालामन्त्रेण निक्षिपेत् ॥ २६५ ।। स्पर्शसंज्ञस्य विभेन्द्र कौस्तुभाख्येन योजयेत् । शब्दतन्मात्रतत्त्वस्य वाराहेण समाचरेत् ॥ २६६ ॥ उपस्थतो वाििनष्ठानां पञ्चानां परियोजयेत् । कापिलेनाथ सिह्येन अस्त्रनेत्रेण वर्मणा ॥ २६७ ॥ कार्य सदैव विप्रेन्द्र इन्द्रियाणामतः श्रुणु । शिखया शिरसा चैव हृन्मन्त्रेणाथ मायया ॥२६८ ॥ जयामन्त्रेण श्रोत्राख्य इन्द्रियान्तं लयक्रमात् । आरभ्य घ्राणसंज्ञां च सतत पूर्णकर्मणि ॥ २६९ ॥ मनसः कीर्तिमन्त्रेण लक्ष्माख्येन त्वहङ्कतेः । समग्रमूलमन्त्रेण बुद्धेः पूर्णाहुतिं क्षिपेत् ॥ २७० ॥ सत्यादिपञ्चकेनैव प्रकृति प्रलयनयेत् । पुरुषश्वेश्वरस्थाने शमन्नयति सर्वदा ॥ २७१ ॥ गुरु सप्ताक्षरेणैव पूर्णाहुत्या प्रसन्नधीः । ईश्वरात्तु परं तत्त्वं तत्त्वग्रामे न विद्यते ॥ २७२ ॥ पुमानीश्वरतत्वात्तु अधो यातः पदात्पदम् । येनेश्वरस्वरूपस्सननिशं प्रतिभाति वै ॥ २७३ ॥ 1 विनिक्षिपेत् A. For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy