________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
m cm
(तन्मात्रागणः) (कर्मेन्द्रियगणः) (ज्ञानेन्द्रियगणः) (ईश्वरादिगणः)
(अधिभूतगणः) (अधिदैवगणः) (अध्यात्मगणः)
१ ईश्वरः १ म १ सप्ताक्षरः | २ प्रधानम्
२ सत्यादिपञ्चकम् २ ३ बुद्धिः
३ मूर्तिमन्त्र: ४ अहङ्कारः ४
४ लक्ष्मीमन्त्रः ५ मनः
५ कीर्तिमन्त्रः ६ श्रोत्रम्
६ जयामन्त्र: ७ त्वक्
७ मायामन्त्र: ८ चक्षुः
८ हृदयमन्त्रः ९ जिह्वा
९ शिरोमन्त्रः [१० घ्राणम्
१० शिखामन्त्रः - [११ वाक्
११ कवचमन्त्रः है | १२ पाणि:
१२ नेत्रमन्त्रः २१३ पादः
१३ अस्त्रमन्त्रः १४ पायुः
१४ सिंहमन्त्रः १५ उपस्थम्
१५ कपिलमन्त्रः __ शब्दः
१६ वराहमन्त्रः १७ स्पर्शः
१७ कौस्तुभमन्त्रः रूपम्
१८ मालामन्त्र: E | १९ रसः १९ छ १९ पद्ममन्त्र:
२० गन्धः २० च २० शङ्खमन्त्र: (२१ आकम्यः २१ ङ २१ चक्रमन्त्रः | २२ वायुः २२ घ २२ गदामन्त्रः र २३ तेजः २३ ग २३ गरुडमन्त्रः
२४ आपः २४ ख २४ पाशमन्त्रः (२५ पृथिवी २५ क २५ अङ्कुशमन्त्रः
अत्र प्रदर्शितस्याधिभूतगणस्य ईश्वरादेः मकारादिरधिदैवगणः सप्ताक्षरादिरध्यात्मगणश्च क्रमाघथासङ्खथं बोध्यौ ।
भA4R on S441
(महाभूतगणः)
For Private and Personal Use Only