________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विकल्पतः समादेया विहिताः श्रुतिमूर्धसु । उपलक्षकमात्रास्ता नाधिकातिरोधिकाः ॥ आनन्त्यानामरूपादेरन्यथा ताश्च वा कथम् । शब्दरूपधरस्यास्य मन्त्रमूर्तित्वभावना ॥ सुतरामुपपनैव सेयमत्र विधीयते । अन्तरादिसविद्यायामुन्नाम्नोपासनं ननु । विहितं सर्वपाप्मम्य उदितत्वेन हेतुना। तत्तनिमित्तपौष्कल्याद्वासुदेवादिनामभिः ॥ इइ तावद्विधीयन्ते विविधास्तदुपासनाः । क्रियाविशेषा विहिता जपहोमादिलक्षणाः ।। वासुदेवोपासनायामन्तरङ्गतयाऽन्विताः । उपास्यैकान्तसंन्वधात्तेषां तत्रान्तरङ्गता ॥ इह तावद्विधीयन्ते तन्मया निखिलाः क्रियाः । याभिस्तन्मयतां यायाद्वासुदेवपरायणः ।
अथ यदिदं प्रधानप्रतिपाद्यं परस्य ब्रह्मणो वासुदेवस्याराधनं तदेतत् मानसयागवाद्ययागभेदेन द्विविधं द्वादशे त्रयोदशे च पटले निरूपितम् । तत्र बाह्ययागस्थानतयाऽभिप्रेतेषु मण्डलकुम्भपुष्पमण्डलस्थण्डिलपतिमाघेषु स्थानेषु मण्डले यागोपपादनाय मण्डलविन्यासक्रमः, तत्र मन्त्रन्यासक्रमश्च निरूपितः । इदमेव मण्डलमस्माभिः सूच्या चित्ररूपेण प्रदर्शितम् । अनेन द्विविधेन यागेनानादिवासनोद्भूतचित्तदोषोपशमनेन भगवन्मयमात्मानं भावयतो विशुद्धमत्यगात्मसाक्षात्कारः परमात्माने परमानन्दमये विलयश्च स्यात् । तस्यास्य यागस्याङ्गतया स्नानभूतशुद्धिमन्त्रन्यासादिविधयो नवमादिषु पटलेषु निरूपिताः। तत्तन्मन्त्राणां मुद्राविशेषा अष्टमे निरूपिताः । वाद्ययागशेषतया जपविधानं होमविधानं तदुपयुक्ताग्निकार्यविधानं च चतुर्दशे पञ्चदशे च निरूपितम् । मन्त्राराधनागभूतदीक्षाविधिः, तत्राधिकारिभेदेन तद्भेदाश्च षोडशे पटले निरूपिताः । अयं च तत्र निरूपितोऽधिभूतगणाधिदैवगणाध्यात्मगणविभाग:
For Private and Personal Use Only