SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [३] विषयाः पत्रसहया ३९ ४५-४६ मन्त्राराधने प्रवृत्तस्य ज्ञानोदयप्रकारः ब्रह्मणो दुरवबोधत्वम् मन्त्रोपासनस्य सुकरोपायत्वम् पटलः (६). मुख्यमन्त्रोद्धारः मातृकापीठपरिकल्पना अष्टवर्गात्मनाऽवस्थितेषु अकारादिक्षकारान्तेषु वर्णेषु विभाव्यो भगवतः स्थितिमेदः अक्षराणां भगवन्मातृकादेहत्वेन विभाव्यता वर्णमातृकायाः स्वविग्रहे न्यासविधानम् मातृकाचक्रोद्धारक्रमः मातृकापूजनप्रकारः अकाराद्यक्षराणां संज्ञाभेदः मूलमन्त्रोद्धारः मूलमन्त्रमहिमा मूलमन्त्रप्रतिपाद्यदेवताध्यानम् लक्ष्म्यादीनां भगवत्स्वरूपे नित्यसान्निध्य तासां स्वरूपस्वभावनिरूपणं च लक्ष्म्यादीनां ध्यानप्रकारः लक्ष्मीमन्त्रः कीर्तिमन्त्रः जयामन्त्रः मायामन्त्रः हन्मन्त्रः शिरोमन्त्रः शिखामन्त्रः कवचमन्त्रः नेत्रमन्त्रः अस्त्रमन्त्रः नृसिंहाद्यास्यत्रयेषु नृसिंहमन्त्रः .... c Accc c cccc ccccccc cccccccc croren .. .. For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy