________________
Shri Mahavir Jain Aradhana Kendra
प. २१ ]
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पवित्रविधानम्
haws ततो इस्वो 'नकारासनस्थितः । यैलोक्यैश्वर्यदोपेतो घातयेति पदं द्विधा ।। १६७ ॥
ज्ञानैश्वर्यपदं दद्याल्लीलासक्तपदं त्वनु ।
पद्मनाभश्च रारूढः कमलो [ऋ] तथात्म (धाम ?) गः ॥ १६८ ॥ इष्टोपेतस्तु कमलो वैराजं भुवनोर्ध्वगम् ।
केवलः पद्मनाभस्तु धन्वी चानङ्गभूषितः ।। १६९ ॥ हकारश्च नकारश्च वकारो रामभूषितः । आह्लादस्थं ततो भानुं मदनेन समन्वितम् ॥ १७० ॥ त्र्यैलोक्यैश्वर्यदोपेतं परमात्मानमुद्धरेत् । स्रग्धरं वरुण रूढं यैलोक्यैश्वर्यदान्वितम् ॥ १७१ ॥ मम त्राता पदं योज्यं सकलेति पदं ततः । जकारश्च नकारश्च शरणेति पदं ततः ।। १७२ ॥ शरणागतोऽक्षरं (?) दद्यात्पदं विप्र षडक्षरम् | यान्वितं च वैराजं कुरुवीप्सापदं ततः ।। १७३ ॥ दकारं केवलं शङ्कं गोपनेनाङ्कितं न्यसेत् । नकारं च द्विधा दद्यादन्त्यं वै गोपनाङ्कितम् ॥। १७४ ॥ देयो भुवनपालश्च सकारः शङ्खसंस्थितः ।
पन्था गोपनसंभिन्नः केवलः सर्वशेधकः ।। १७५ ।।
पुण्डरीकाक्षशब्दं तु परमं त्र्यक्षरं पदम् ।
पदं कराणि ( कारुणि ? ) केत्युक्त्वा ततो भक्तजनेन ( ति ? ) च ॥ १७६ ॥
पदं वत्सवमादाय पिण्डभावनसंयुतम् ।
विश्वात्मा च ततः शब्दं विश्वेश्वरपदं ततः ।। १७७ ॥
२४३
हृषीकेशपदं दद्यान्मोक्षलक्ष्मीपदं ततः ।
पद्मनाभश्च रेफस्थो दकारः केवलस्ततः ।। १७८ ॥ भगवन्सर्वमात्मन् पदमष्टाक्षरं शुभम् । नरस्यश्रेण संभिन्नस्सर्वमन्त्रपदं ततः ।। १७९ ।। केवलं पुण्डरीकं च रेफं वै विष्णुनाऽङ्कितम् । भूयस्तं विक्रमीयुक्तं त्र्यैलोक्यैश्वर्यदान्वितम् ॥ १८० ॥
1 नकरो CL. 2 नं A.
For Private and Personal Use Only