________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[प.६ पञ्चमं त्वादिदेवेन व्यापी सर्वत्र मूर्धनि ॥ १९१ ॥ समस्तेन द्विजोङ्कारे एकैकं मध्यतः क्षिपेत् । पञ्चकं पञ्चसंज्ञस्य बीजभूतमिदं स्मृतम् ॥ १९२॥ संस्थितं तु परत्वेन एतस्मात्पभवन्ति ते । सौक्ष्म्येन' व्यापकत्वेन धातृत्वेन तु नारद ॥ १९३ ॥ एकैकस्मिन्समूहेन पञ्चैते संव्यवस्थिताः। प्रशान्तहुतभुग्रूपाः परमन्त्रसहोदिताः ॥ १९४ ॥ आदिदेवस्य वै विष्णोः सत्याख्यस्य महात्मनः । महाविभवसंज्ञस्य प्रथमो मन्त्रराट् स्मृतः॥ १९५ ॥ वासुदेवस्य च विभोर्द्वितीयः परिकीर्तितः। . सङ्कर्षणस्य च ततो बीजमुक्तं तृतीयकम् ॥ १९६ ॥ चतुर्थ विप्रशार्दूल प्रद्युम्नस्य महात्मनः । उपाङ्गं पञ्चमं विद्धि अनिरुद्धात्मनो विभोः ॥ १९७ ॥ सत्याधमनिरुद्धान्तं पवित्रं मन्त्रपञ्चकम् । उपाङ्गसंज्ञं यो वेत्ति स सत्यं वेत्ति नान्यथा ॥ १९८॥ इति सूक्ष्मस्वरूपस्य विभोर्मब्रवरस्य च । ध्यक्षरस्य द्विबीजाधं व्यापकस्यामलस्य च ॥ १९९॥ मूर्तिमन्त्रादितः प्रोक्तो मन्त्रसंज्ञो( घो?) यथाक्रमम् । अभीप्सितप्रदस्सम्यग्भक्तानां भावितात्मनाम् ॥ २०० ॥ अत्रासक्तो भव मुने यजैतत्पूजयस्व च । विधिना शास्त्रदृष्टेन वाञ्छितं यत्पयछति ॥ २०१॥
नारदःस्थूलसूक्ष्मविभागेन एष मन्त्रः परो मया । ज्ञातः परस्वरूपेण न ज्ञातः परमेश्वर ॥ २०२॥ पुराऽस्यैव परा मूर्तिन्त्रिी संसूचिता त्वया । समाचक्ष्व समासेन यदि सानुग्रहोऽसि मे ॥ २०३ ॥
[ मन्त्रस्य परस्वरूपनिरूपणम् ]
श्रीभगवान् मूर्तिमन्त्रं विना विप्र यो मन्त्रः प्रागुदीरितः । 1 श CL.
For Private and Personal Use Only