________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. ३३] योगाख्यानम्
३६३ अथवा व्योमरूपं तु ध्येयं तत्त्वं सनातनम् ॥५१॥ बाबान्तस्थं शिखातीतं त्रिव्योमं चिन्तयेत्सदा । मुख्येऽन्तस्थं परं ध्यात्वा न भूयो भवभाक्मवेत् ॥ ५२ ॥ एवं ध्यात्वा भवेन्मुक्तिमुक्तिस्तु सकले स्थिता । सकलो देवदेवस्य विग्रहो विष्णुरूपिणः ॥ ५३ ॥ शङ्खपद्मधरो देवो गदापद्मविभूषितः । चतुर्भुजश्चतुर्मूर्तिश्चतुर्वक्र: सुलोचनः ॥ ५४ ॥ लक्ष्मीवक्षाः खगारूढः सर्वरत्नोपशोभितः। कृष्णस्सुरोत्तमो विष्णुजिष्णुस्सर्वत्रगो हरिः ॥ ५५ ॥ हलहेतिहयग्रीवो 'हरिरूपधरः प्रभुः । नृहरी क्रोडरूपी च शक्त्यङ्गश्च महेश्वरः ॥ ५६ ॥ एवमास्थाय नियमं पिण्डवत्त्वं परित्यजेत् । परिज्ञाय पुरा पिण्ड(ण्ड?)पाक(त ?)लक्षणमुत्तमम् ।। ५७ ॥ निरुद्धं सन्धिमार्ग तु कृत्वा देहसमीरणम् । मुक्त्वा सद्ब्रह्मरन्ध्रणोत्क्रान्तिकरणेन तु ॥ ५८॥ ध्यात्वा परित्यजेदेहं नित्याभ्यासरतो यदि । स ब्रह्मपरमभ्येति वासुदेवाख्यमव्ययम् ॥ ५९ ।।
नारदःभगवन् श्रोतुमिच्छामि एतत्संक्षेपतस्त्वहम् । लक्षणं देहपातस्य वायोगतिनिरोधनम् ॥ ६० ॥
श्रीभगवान्युक्ताहारविहारस्य क्रियासक्तस्य नारद । युक्तस्वप्नावबोधस्य समधातोः सदैव हि ॥ ६१॥ निर्वतते सदाशब्दो हृद्गतो दुन्दुभिस्स्वनः । मुंजच्छीतातपे काले न जानात्युष्णशीतलौ ॥ ६२ ॥ ध्यात्वा ज्योतिर्भुवोर्मध्ये द्वादशान्तेऽथ नारद ।
प्रत्य (स्त)मेति वै शब्दो न चोदेत्यथवा मुने ॥ ६३ ॥ 1 हर V CL बल A 2 ध्याय A 3 स्पर्शोऽमिनाऽतपे A 4 शीघ्रं A
For Private and Personal Use Only