________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२२
जयाख्यसंहितास्थश्लोकानां अकाराद्यनुक्रमणिका.
२२७ १४४
१३.
२९१ ३०७ ३२९
२३७
२३५
२९९ १०३ ११८
३६५
-
निवर्त्य नियमाख्यं निर्वर्त्य मण्डलं सम्यक् निर्वाणे तु निरातङ्के निर्विकारशरीरं च निर्विघ्नेन भवेन्मोक्षो निर्विवेकोऽथ रज्येत निवर्तन्ते जपध्यानात् निवेदयन्ति तत्सर्व निवेदयन्ति सर्वस्वं निवेदयेत्ततो विप्र निवेदित मया यत्ते निवेद्य चान्तरा तानि निवेद्य पात्रतः कृत्वा निवेद्य प्रणतो मूर्ना निवेद्य हविषा पूर्ण निवेशयामि ते यावत् निवृत्तकामधर्मासु निवृत्तेऽभ्यागते धर्मे निशाक्षये तु शयनात् निशाम्बुकणसङ्काशमियत्ता. निशाम्बुकणसङ्काशं स्वच्छंदं निःशेष रत्ननिचयं निःशेषेण च तद्योगं निषेधान्मधुमासाभ्यां निष्कम्पबोधसामान्य. निष्कलं केवलं शुद्धं निष्कलं मन्त्रनाथं तु निष्कलं लययागेन निष्कलं वर्णमेकं तु निष्कलस्य च मन्त्रस्य निष्कलस्याविकारस्य निष्कलाधिष्ठितं ज्ञेयं निष्कलेन स्वरूपेण निष्कामो वा सकामो वा निष्पन्नस्य च ते सर्वे निष्प्रपञ्चे परे मन्त्रे निस्तरमा परा शक्तिः निस्तरले मुनिश्रेष्ठ
३१। निस्सारे सति वै पीठे १८५ निस्सतस्य च वै गर्भात
| निस्सृता मन्त्रजननी नीरजीकृत्य तत्पश्चात् नीलकौशेयवसनं | नीलजीमूतसङ्काशं | नीलाम्बरधरं कृष्णं | नीलोत्पलाभातुल्येन
| नृकेसरी समायाति १२० | नृपादिशूदपर्यन्तं
४० नृपे सहस्रगुणितं १०२ नृसिंहकपिलकोड. २३३ नृसिंहकोडमन्त्राभ्यां १०२ नृसिंहपूर्वमन्त्राणां २३३ / नृसिंहायेति च पदं
नेत्रनासाननाख्यस्य ३११ नेत्रमन्त्रं त्रिधा दद्यात्
नेत्रमन्त्राभिजप्तेन | नेत्राभ्यां विन्यसेन्नेत्र. .२ | नेत्राभ्यामन्तरं विद्धि
नैकवस्त्रेण वै यस्मात् | नैतस्य सदृशं किञ्चित् ३० | नैवेद्य विविधं शुद्ध २७९ नैवेद्यधूपपात्रायः २१६ | नैवेद्यविविधैश्वाथ ९१ | नैष्ठिकानां तथा स्त्रीणां १४८ नोद्वेग साधको याति
| नोपचारमयी कार्या ३६२ | नोपचारिकमन्त्रान् वे
न्यसेत्तस्यानन्दयुतं न्यसेदृदादिकं प्राग्वत् न्यस्य चेष्ठा व हृदये न्यस्य तत्कर्णिकायां तु न्यस्य तन्तिमन्त्रांच न्यस्य पाणी तथा देहे
न्यस्यासनं ततः शिष्यः ९२ न्यायतः प्रतिपन्नेषु १७८ न्यायोपायविधिप्राप्त
.
.
२०२
३२३
१०२
१२४
२१३
१५४ १९७
२६०
२९९
६५
३२१
३२९ ३४४ १९५ ३४० २४९
For Private and Personal Use Only