________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहितास्थश्लोकाना अकाराद्यनुक्रमणिका.
४२१
१२२
८०
३२०
२८२ २३६
२५१ २२९ १८५ २६५
२७०
११७
नानावर्णकसंयुक्तः नानाविलेपनाङ्गं च नानाविशेषलक्ष्मीभिः नानाविहगसम्पूर्ण नानाश्चर्यसमायुक्ते नान्तोऽस्ति पद्मनालस्य नान्यदर्शनभक्तानां नान्यदर्शनसस्थानां नाभिनेमिविहीनं च नाभिमानाश्च वे बाह्मा नाभिमेट्रान्तरे चैव नाभिमेदान्तरे ध्यायेत् नाभौ क्षीरार्णवं ध्यात्वा नाभौ जघनमध्ये वा नामगोत्रादिना प्राग्वत् नामधेयाख्यसंस्कारे नामनाशो भवेत्तत्र नाम्ना पितामहीयेन नारसिंहेण चोप्रेण नारायणः परं ब्रह्म नारायणागमज्ञे तु नारायणात्मकं मन्त्र नारायणाय बुद्धौ तु नारायणैकचित्तस्य नार्चन विहितं विप्र नाशिष्याणां च वक्तव्यं ना(बा)स्तिकानां च भक्तानां निक्षिपेद्भुमिमध्ये तु निक्षिपेद्वनभूमौ च निक्षिप्य गोव्रजस्यान्तः निक्षिप्य पर्वताग्रे वा निक्षिप्य मुखमध्ये तु निक्षिप्याधोमुखेनैव निक्षेप्या मणयस्तस्मिन् निखिलं सम्प्रयच्छन्ति नित्यनैमित्तिके होमे नित्यपूजाभियुक्तो यः नित्यमभ्यस्यति त्याग
११० | नित्यमेव प्रयुञ्जीत ११८ | निधाय गोमयं दर्भान्
निधाय भूमौ तन्मध्ये ३१४ निधिपौ शङ्खपद्मौ च
निधीनथाक्षयान् शश्वत् २३ निधीश्वरस्य शङ्खस्य ३४० | निन्दनाद्वैष्णवानां च १५४ निमजतो भवाम्भोधौ
निमजनं ततः कुर्यात् निमीलिताक्षोपविष्टः नियमस्थस्य भगवन् नियुक्तादच्युतश्रदी नियोजनादि वै कुर्यात्
नियोजयेत्ततो विप्र २६४ नियोज्य पूर्णया चाग्नौ
निरम्बुनाऽथ वै दध्ना निरम्मयं जगत्कृत्वा
निरीक्षते जपनमन्त्री २६८ निरीक्षमाणं च विभोः
निरीक्षमाणा वदनं | निरीक्षमाणो गगनं
| निरीक्षमाणो दिक्चक्रं १६० निरीक्षेत ततो बिम्ब २७६ | निरीक्ष्य पूर्ववत् प्रोक्ष्य २२८ निरीक्ष्य सकलं सम्यक
| निरुद्धं सन्धिमार्ग तु
निर्गत्य स्नापयेद्भक्त्या ३३४ निर्जित्य न्यायतस्त वै ३२१ निर्झरस्याम्बुसंक्षोभं ३१४ निर्झराम्बुयुतं स्थान ३०५ निर्मलं वारुणं विप्र ३३० निर्मलं स्फटिकं यद्वत् ११५ निर्मलस्फटिकप्रख्यं १२६ निर्मळे दर्पणे यद्वत् ३४९ निर्मलो द्रव्यसङ्घश्च १३५, निर्मोचनार्थमेकोऽपि १८५ निवर्तते सदाशब्दः १८८ निवर्तनेन जिह्वापात्
२११ १७४ ११३
२३२ ३००
११२
For Private and Personal Use Only