________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता गुरोर्गुरुतरस्यापि मुद्रा होषा पितुः पितुः ।
[पितृगणमुद्राः] मोत्तानं दक्षिणं पाणिं कृत्वाङ्गुलिगणं ततः ॥ ९० ॥ संलग्नं कुश्चयेत्किञ्चिदगुष्ठं संप्रसार्य च । तिर्यग्भवैः शनैः किश्चित्कुर्याद्वाऽधोमुखं ततः ॥ १० ॥ मुद्रा पितृगणस्यैषा नित्यतृप्तिकरी स्मृता । पूजाकाले तु वै तस्माद्दशनीया प्रयत्नतः ॥ १०१॥ यो वै नैमित्तिकाच्छ्राद्धात्परितोषस्तु जायते । स पितॄणां शतगुणो मुद्राबन्धाच्च पूजनात् ॥ १०२ ॥
[सिद्धमुद्रा] करद्वयं समुत्तानं नाभिदेशे नियोजयेत् । वामस्य दक्षिणे(?) पृष्ठे मुरैषा सिद्धसन्ततः ॥१०३ ॥
[वराभयमुद्रे ] सुस्पष्टं दक्षिणं हस्तं स्वात्मनस्तु पराङ्मुखम् । पराङ्मुखं लम्बमानं वामपाणिं प्रकल्पयेत् ॥ १०४ ॥ क्रमाद्वराभयाख्यं तु इदं मुद्राद्वयं द्विज । विज्ञेयं लोकपालानामिन्द्रादीनां समासतः ॥ १०५ ॥ एकैकेन तु मन्त्रेण वज्रायेन क्रमायुताम् । अस्त्राख्यां शक्तिसंयुक्तां प्रागुक्तां संपदर्शयेत् ॥ १०६ ॥ लोकपालायुधानां तु पूजितानां क्रमेण वै ।
[विष्वक्सेनमुद्रा ] कनिष्ठाऽनामिका मध्या वामाच करमध्यगाः ॥ १०७॥ तासामाष्ठकः पृष्ठे तर्जनी प्रोन्नता भवेत् । नासावंशप्रदेशस्था ततो दक्षिणपाणिना ।। १०८ ॥ अङ्गुलीत्रितयेनैवं मुष्टिं बध्वा तु पूर्ववत् । तर्जनीद्विगुणं कृत्वा अङ्गुष्ठाने निरोषयेत् ॥ १०९ ॥ पोधतो बाहुदण्डः स्याचक्रक्षेपे ययोधतः। विष्वक्सेनस्य मुद्रेयं विश्वकर्मनिकर्तनी ॥ ११ ॥
For Private and Personal Use Only