SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प. २.] प्रतिष्ठाविधानम् २११ शिल्पिदोषविनाशार्थ स्नानमेतदुदाहृतम् ॥ १५८ ॥ [ अधिवासस्नपनार्थकलशस्थापनाविधानम् ] विलिख्य तत्र चैशान्यां कमलं षोडशच्छदम् । कर्णिकोपरि संस्थाप्य कलशानां चतुष्टयम् ॥ १५९ ॥ पूर्वपत्रात्समारभ्य यावदीशानगोचरम् । षोडशान्यान्मतिष्ठाप्य तथैव कलशान्मुने ॥ १६० ॥ परिधाय ततो विप्र वाससी अधरोत्तरे । [अथ नेत्रोन्मीलनविधानम् ] द्वितीयवेधामूर्ध्वं तु शयनं परिकल्प्य च ॥ १६१ ।। तत्र पूर्वशिरस्कं च बिम्ब प्रस्वापयेद्विज । स्वयं शलाका सौवर्णी ग्रहीत्वाऽस्लामिमन्त्रिताम् ॥ १६२ ।। उल्लिखेत्साधको नेत्रे नेत्रमन्त्रेण नारद । स्नातः शुद्धाम्बरधरस्त्वाचार्येणावलोकितः ॥ १६३ ॥ अस्त्रमन्त्रितशस्त्रेण शिल्पी प्रकटतां नयेत् । पीठिका तु यदने स्याब्रह्मपाषाणसंयुता ॥ १६४ ॥ भद्रपीठे समारोप्य तथा बिम्बं तु मुस्थिरे । आधारादिक्रमोपेते सदा लब्धे सुपूजिते ॥ १६५ ॥ निरीक्षेत ततो बिम्ब प्रदीप्तं ज्ञानचक्षुषा । ताडयेदस्त्रपुष्पेण कवचेनावकुण्ठ्य च ॥ १६६॥ [नेत्रोन्मीलनाङ्गभूतलघुस्नपनम् ] हृदा वै पञ्चगव्येन ततश्चैव मृदम्बुना । सवौषध्युदकेनैव केवलेनाम्मसाथ वै ॥ १६७॥ संमृज्य वाससा चैव मुसितेनाहतेन च । [कौतुकविसर्जनम् ] | कौतुकं मोचयेत्पश्चात् चक्रमन्त्रेण मन्त्रवित् ॥ १६८॥ दत्वा शिरसि चाये तु पुष्पोदकसमन्वितम् ॥ संशोध्य धारणाभिस्तु ध्यात्वा तीक्ष्णांशुबिम्बवत् ॥ १६९ ॥ संहृत्य हृदि निक्षिप्य बहिस्थं स्नापयेत्ततः । [अधिवासस्नपनविधानम् ] पूजितैर्मन्त्रितैः शुदैः कलशैर्द्रव्यपूरितैः ॥ १७०॥ For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy