________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पत्रसलथा
..."
१६९
[१५] विषयाः शिष्ये गुरुणा कर्तव्यस्य सकलनिष्कलमन्त्राणां ध्यानस्य विधानम् .... १६४ स्वस्य शिष्यस्य चैकात्मतया भावनासमर्थस्यैव गुरोः संसारविमोचकता.... मन्त्रमूर्तेर्भगवतः पुरतो विज्ञापनम् शिष्यस्य नामकरणविधानम् मायासूत्रविधानम् भोगमोक्षार्थिनः शिष्यस्य तदन्तरायोन्मूलनार्थ शिष्यशरीरतया भाविते
सूत्रे तत्त्वसृष्टिक्रमेण शिखाप्रभृतिचरणान्तावयवभावनापूर्वकं होमस्य कर्तव्यताविधानम्
१६५ सूत्रं कुण्डसमीपं नीत्वा तस्मिन् सूत्रात्मके देहे तत्वानां संक्षेपविस्ताराभ्यां
पूर्वोक्तैकद्विव्यादिप्रथनप्रकारविकल्पानुगुणं स्मरणप्रकारः .... १६६-१६७ तत्त्वहोमः संपातहोमः
१६९ रजोघंटिकाकर्तर्याद्युपकरणद्रव्याणां संस्कारः बलिहरणम् परिखालेखनम् पञ्चगव्यप्रदानम् चरुशेषमक्षणविधिः
१७० दन्तकाष्ठचर्वणप्रक्षेपणादि अधिकारिभेदेन दन्तकाष्ठपरिमाणभेदः शुभाशुभपरिज्ञानम् अशुभशान्त्यर्थो होमः शयनविधिः स्वप्नाधिपतिमन्त्रः अर्धरात्रे शयनादुत्थाय गुरुणा कर्तव्यो विशेषः शुभाशुभस्वप्नभेदनिरूपणम्
१७१ अशुभस्वप्नदोषपरिहाराय होमविधानम्
१७२ न्यूनातिरिक्तप्रायश्चित्तार्थ होमविधानम्
१७२ मण्डलपूजनादिकर्तव्यताविधानम्
१७२ आबद्धनेत्राणां शिष्याणां हस्ततः पुष्पाञ्जलिप्रक्षेपणम्
१७२ उद्घाटितनेत्रैः शिष्यैर्गुरुनमस्कारादेः कर्तव्यता ....
१७२
१६९
می 2
For Private and Personal Use Only