________________
Shri Mahavir Jain Aradhana Kendra
K
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[ ५.१६
भविष्यत्फलदेहेऽसौ (स्य ?) कृतकृत्यस्य कर्मणः ॥ १३६ ॥ कल्पयित्वा तु होतव्यो मन्त्रैर्निमूलकारणम् । भोगमोक्षप्रसक्तस्य बाधन्ते न यथा पुनः ॥ १३७ ।। कदाचिदेहपादायैः कर्माणि मुनिसत्तम । अनिच्छमानस्य बलाज्जन्तोः संप्रेयरन्ति च ॥ १३८ ॥ सेवरे प्राकृते देहे स हि कर्मास्पदो यतः । आश्रयस्य त्वभावेन कर्माण्युपशमन्ति च ॥ १३९ ॥ स्वयमेव यथा वहेवलाद्या इन्धनं विना । भोगासक्तस्य वै जन्तोरन्ते मोक्षाभिकांक्षिणः ॥ १४० ॥ संविधानमिदं कुर्यान्न निर्वाणाश्रितस्य च ।
[ सूत्रं कुंडसमीपं नीत्वा तस्मिन् सूत्रात्मके देहे तत्त्वानां संक्षेपविस्ताराभ्यां पूर्वोक्तकद्वित्र्यादिग्रन्थनप्रकारविकल्पानुगुणं स्मरणप्रकारः ]
साधुपर्णपुटे सूत्रं कृत्वा तं मल्लकेऽथ वा ॥ १४१ ॥ प्रयायात्कुण्ड निकट सह शिष्येण वै गुरुः । निधाय कुण्डनिकटे देहे शैष्येऽथ सौत्रके ॥ १४२ ॥ तत्वसङ्कं स्मरेद्धिनं स्पष्टं सृष्टिक्रमेण तु । केवलं चेश्वरं वाथ तं प्रधानान्वितं तु वै ॥ १४३ ॥ ते द्वे तन्मात्रकं वर्गमेकं च बहुधात्मकम् । ईश्वरं प्रकृतिं मेधामहङ्कारादिकं गणम् ॥ १४४ ॥ नवधा वा मुनिश्रेष्ठ विस्तारेणाथ चिन्तयेत् । ईश्वराच्च प्रथिव्यन्तं यथा चानुक्रमेण वा ॥ १४५ ॥ ललाटादप्रिपर्यन्तं स्थानभेदेन नारद । व्यापकत्वेन वै तत्वं सर्वेषां च लयं गतम् ॥ १४६ ॥ [ तत्त्वगणस्य दीपालोकयोरिवापृथग्भावलक्षणमैक्यम् ] मदीपाच यथा गेहे बहवस्स्थानभेदकाः । दृश्यते (न्ते ?) च तदुद्भूतआलोकोन विभाव्यते ॥ १४७ ॥ व्यापकत्वात्पृथग्रपमेवं तत्त्वगणं मुने । अपृथक्च पृथग्भूतं संमिश्रं तु विभावयेत् ॥ १४८ ॥ यथावज्ज्ञानदृष्ट्या तु बुद्ध्या संशोध्य योजयेत् । एवमेवापृथग्विद्धि भेदमेकस्य तं प्रति ॥ १४९ ॥
For Private and Personal Use Only