________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संज्ञाशब्दादीनामनुक्रमणिका.
३७९
___ , विधिः
पाशमन्त्रः ( वरुणायुधस्य) ६६-१९ / पूरकं ८७-१९; ८८-१; १०१-६; १०५-६; पाषाणे (अचले चकलाञ्छिते) यागः १११-१८ १२०-२८; १२८-७; १३७-२२; १५१__, (चले शङ्खपद्ममुद्रामुद्रिते) याग:१११-१९ १५; १५२-२. पिण्डदानमन्त्रः
२५८-१९ पूर्णाहुति [ कर्म ] पिण्डात्मा (भगवान्)
१५५-२६ | " मन्त्रः
१५३-२१ पिण्डे ध्यानमंत्रः २६०-१९
१४८-५ पितृकर्म
१४८-२ | पूर्णाहुतिः १७५-२; १७७-१२,१५; १७८-७; पितृ सङ्घ ]मन्त्रः ६५- मुद्रा ७८-६. २१४-१५, २२५-२०; २२६-१३; पितृतर्पणमन्त्रः
२२७-४. पितृमन्त्रः
२५७-४, २६४-२८ | पूर्वसिद्धमन्त्रः ६५-१०; मुद्रा ७८-१२. . पितृयागः
२६४-१९ | पृथ्वीतत्त्वबीजं पितृयागः (यागांग)
२५४-७ , मन्त्रः (भूतशुद्धौ) ८७-२,२०; ध्यानं पितृश्राद्धे प्रतिष्ठापनमंत्रः २५५-२९ ८७-१६. पितृसन्धान २६३-२८; २६५-९ | पृथ्वीतत्त्वलयः पीठं (प्रासादस्य) २०५-२९; चतुरस्रं २०४- पृथ्वीधरः ( वराहानुचरः) ३३६-१३ १०; चतुरस्रायतं २०४-१२.
पृथ्वीमुद्रा-धरामुद्रा पीठं (ब्रह्मशिलायुतं विचस्य) २०९-१६:२११- पौष्कर [ कल्पः ]
१५; पूजानपनध्यानानि २१३-११ १२,१३. प्रक्षालनं ( चरुसाधने) १६३-३, १६३-८ पीठं ( चलबिम्बानां) २०४-१७ प्रचण्डमन्त्रः (द्वारपालस्य)६१-१; ध्यानं ६३-५; पीठन्यासः
२६१-१०
मुद्रा ७६-२४. विधिः
२२३-२८
प्रणवः ८३-१८,२३: २२८-२३, २९६-१८ पीठ (आधारासन ) मन्त्राः ६२-१०
प्रणीतापात्रं पीठमन्त्रपूजनं
१५३-१४
प्रतापी ( जयाया अनुचरः) ३०७-५ पुत्रकलक्षणं १८५-८; दीक्षा १६०-१३;
प्रतिमायागः
१११-११ ___ अभिषेकः १९०-२२; १९५-१६. प्रतिमास्नपनं २०९-२२; २१०-८ पुत्रक: १५४-१४, २१, २६१-२४ प्रत्यगात्मा
२७-३ पुर्यष्टककजं ९२-१६ प्रत्याहारः
३५९-२९ पुष्कर (तीर्थः) ८१-२६ | प्रद्युम्न ( बीजं)
२७८-२५ पुष्टिविधानं (मूलमंत्रसाधने) २९२-१२, २५ , मन्त्रः ५६-१२; ध्यानं ११९-२०; पुष्पाञ्जलिः १०५-१०,१२०-२५; १२४-१२. मुद्रा ७४-७. पुष्पे यागः
१११-७ प्रथाम्नमन्त्रसाधन ३५१-११; मण्डलं३५१-१३ पुस्तकं ( कीर्त्याः सखीनां ) ३०४-१५, वागी
प्रद्युम्न [ मंत्रः] २६३-१७, २८४-१० श्वर्याः ६४-२३.
प्रधान [ तत्व] शुद्धिः
१७४-३ पंसवनं १४१-१४; १४३-१८ प्रभाचक्र
८७-१३,९०-२३ पूजनं (त्रिस्थानस्थदेवस्य) १६३-१७ प्रभास:
१-८८१-२६ पूजा ( यागांग) २५४-३ | प्रभुतत्त्वं
१५६-२४
For Private and Personal Use Only