________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संज्ञाशब्दादीनामनुक्रमणिका.
पश्चकालाः १५५-१०२३८-१२ पद्मा (कमला)सनं
३६०-२१ निरूपणम्
२५३-४,१० | पद्मोदरयागः
११०-१९ पश्चकालज्ञः
१८९-७ परस्वरूपं २९-२४, ५७-५; १५५-१% पञ्चगव्यं
२११-२१, २३३-३१ ३६१-२६. पञ्चभूतानां बीजानि
८७-१ परमं तत्त्वं
१७४-५, १७७-१६ पश्चभूतानां मन्त्राः (भूतशुद्धौ) ८७-२ परमं पदं
२२६-१९ पञ्चशक्तयाख्यविग्रहः (परो मंत्रः) ९०-५ | परमात्ममन्त्रः
१२०-२६ पद्मं (कपिलस्य) ११८-१६; घंटायाः १२३-| परमीकरणं (तीर्थस्य)
८२-१८ २२, देवस्य ४६-२६ नृसिंहस्य ११८-४; परमेश्वरः (अग्नीषोमात्मकत्वादिभेदेन ) ४२-५, नेत्रमंत्रस्य ११७-१८, ब्रह्मणः ६६-२८%
७,८,१.. वराहस्य ११८-१०; वराहानुचराणां ३३६- परशुः (गणेशस्य)
६३-२८ १५, वागीश्वर्याः ६४-२२; वासुदेवस्य परसूक्ष्मयुतस्थूलरूपः (त्र्यक्षरे ) १५८-७ ११९-१८; शिखामंत्रस्य ११७-८; संस्कृ. परसैनिकनाशनं (मूलमंत्रसाधने) २९५-१८ तामेः १४५-१; हृन्मन्त्रस्य ११६-२४ | परिकर (कौस्तुभादिअंकुशांत ) मंत्रसाधनं
३४१-३,६. पद्मकुम्भः (लक्ष्म्यनुचरहस्ते) ३०१-२५; |
परिधिः श्रियः ६३-४.
१३९.-१२
परिवारबलि: पद्मनिधिमन्त्रः ६३-२; ध्यानं ६३-१०; मुद्रा
परिवारमन्त्रः (देवस्य) ५४-२६
परिस्तरणं पद्ममन्त्रः (भगवतः) ५३-२१; ध्यान १८
१३८-३० | परो राशिः (मंत्राणां) १५६-२, त्रिधा २६ मुद्रा ७२-२६.
१५६ - ६.५ परात्परः १५६-१७; परम, साधनं ३४३-११; मण्डलं ३४३-१४;
ध्यमः १५६-१६; परस्थूल: १५६-१५. यंत्रं ३४३-२५.
पर्यग्निकरणं
१३८-२८ पद्म (अधारपद्म) मन्त्रः ६१-१५; ध्यानं ६१
पर्यङ्कासनं
३६०-२१ १९; मुद्रा ७५-२०;७२-२६.
पवित्र निवेदन
२३५-१३ पद्म (आसनपद्म) मंत्रः ६२-१,५; ध्यानं ६२
पवित्रमन्त्रः
२३९-२३ ४; मुद्रा ७५-२९, ७२-२६.
पवित्रयाग: २३०-१,४,२३९-२, २३५-४,६. पद्म (लोकपालस्य ब्रह्मणः) मंत्रः ६६-२८
" काल:
२३०-८ पद्ममुद्रा १३७-१० पवित्रीकरणं
१४२-८ पद्मादिमंत्राः
२९७-४ पाश्चरात्रिक:
१८२-३२१९-९ पद्मासनं (कपिलमंत्रस्य) ११८-२०; कपिला- पाद्यादिदानमंत्र:
६८-७८३-२० नुचराणां ३३२-८ घंटाधिदेवतायाः १२३२५; (लक्ष्म्यादि ) देवीचतुष्कस्य ४८-३०
पाशमन्त्रः (भगवदायुधस्य ) ५५-६; ध्यानं धूपधर्तुः १२१-१४; नृसिंहस्य ११८-२०;
११९-४; मुद्रा ५३-२५. नृसिंहशक्तीनां ३२८-२५, मायासखीनां
। , साधनं ३४७-१०मण्डल ३४७-१४; ३१०-१४ लक्ष्मीसखीनां ३०१-२२,
यंत्रं ३४७-२६. वराहमंत्रस्य ११८-२०; वराहानुचराणां पाशः (घंटायाः) १२३-२२; मायानुवराणां ३३६-१६; श्रियः६३-४; सत्यादिपंचकस्य ३१०-२६; लक्ष्म्यादिदेवीचतुष्कस्य ४८-१; ११९-१६, २४.
वरुणस्य ६६-१९.
For Private and Personal Use Only