________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प. ८ ]
मुद्रा बंधाया
शिरोमुद्रेति विख्याता मन्त्रसनिधिकारिणी ॥ १४ ॥ [ शिखामुद्रा ]
मुष्टिं बध्वा शिखास्थाने तर्जनी चोर्ध्वसंस्थिता । शिखामद्रेति विख्याता सर्वदुष्टक्षयङ्करी ॥ १५ ॥ दोषविघ्नविनाशाय सदा ह्येषा प्रकीर्तिता । आदौ तस्मात्प्रयत्नेन यागवेश्मनि बन्धयेत ।। १६॥ उत्सादं सर्वविघ्नानां कुरुते मन्त्रसंयुता । [ कवचमुद्रा ] उभयोरतरशाखा ग्रस्तास्तु करयोर्द्विज ॥ १७ ॥ तयोर्मध्यं ह्यसंश्लिष्टं करबन्धादितो भवेत् । वार्मण्येषा भवेन्मुद्रा द्वावंसावनया स्पृशेत् ॥ १८ ॥ दुर्भेद्या दुष्टसङ्घस्य भूतवेताळयोगिनाम् । कर्मकाले च बनीयात्समन्त्रां च प्रयत्नतः ॥ १९ ॥ [ नेत्रमुद्रा ] करयोर्ग्रथिताङ्गुल्यस्संवृताः पाणिपृष्ठगाः । तर्जन्यौ प्रान्तसंलग्ने सुषिरेचोर्चिते तयोः ॥ २० ॥ अष्टौ मूळ संलग्नविपर्यस्तौ परस्परम् । लोचनाख्या भवेन्मुद्रा दर्शयेच्चक्षुषोऽन्तिके ॥ २१ ॥ [ अत्रमुद्रा ] तर्जनीं स्फोटयेद्दिक्षु दशस्वकुष्ठकेन तु । द्रुतं करद्वयेनैव चक्षुर्भ्यां सन्निरीक्षयेत् ॥ २२ ॥ अस्त्रमुद्रेति विख्याता त्रासिनी त्रिदशेध्वपि । किं पुनर्दुष्टयोनीनां वामनःकायसंयुता ॥ २३ ॥ [ सिामुद्रा ] उत्ताने दक्षिणे वामे कुश्चयित्वाऽङ्गुलित्रयम् । प्रसारयेच्च तिर्यग्वै अङ्गुष्ठं तर्जनीं तथा ॥ २४ ॥ ईषदुविकृताऽघोटग् निष्कम्पालोकसंयुता । पाशबन्धक्षयकरी सर्वोपद्रवनाशिनी ।। २५ ।। सिममुद्रा भवत्येषा विस्मयाख्या महाप्रभा । 1 च्छ्रि A.
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
७१