________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[प. २४ फडन्तेन द्विधा ताड्यं त्र्यक्षरेणार्य्यतण्डुलैः ॥ ८॥ कुसुमैरथ पत्रैर्वा दर्भकाण्डयुतेन तु । ततोऽवलोकनं कुर्यान्मन्त्रवित् ज्ञानचक्षुषा ॥ ८९ ॥ साधिभूतमथाध्यात्मस्वरूपं तत्त्वसंग्रहम् । ततः सृष्टिक्रमेणैव विनिवेश्य यथा पुरा ॥ ९० ॥ स्थानलक्ष्यक्रमेणापि ध्यानमार्गेण देशिकः । होमं कृत्वा यथान्यायं त्रिद्वयेकाहुतिभिस्तु वा ॥ ९१ ॥ तत्त्वार्णमभिधायुक्तं मूलसंपुटयोगतः। आयाहिपदसंमिश्रं ज्ञात्वा देहि(ह्य ? )भिसन्धये ॥ ९२ ॥ तत्त्वं तत्त्वं क्रमेणैव प्रागुक्तविधिना मुने । ततो हृत्पुण्डरीकस्थं मत्रं ध्यायेच्च सर्वगम् ॥ ९३ ॥ तज्जीवानयने सम्यक् बन्धकक्ष्यसमन्वितम् । करुणानन्दसंपूर्ण महामाणिक्कदीधितिम् ॥ ९४ ॥ विज्ञाप्य मनसा तूर्ण त्रिधा स्मृत्वा पुराऽमलम् । महाविभूते पाडण्यशरीर परमेश्वर ॥ ९५ ॥ तदन्ते मूलमनस्तु संस्मरेन्मूर्तिसंयुतम् । यत्र कुत्रचिदादाय पदश्चावस्थितं ततः ॥ ९६ ॥ तदन्तेऽमृतबीजं तु व्योमेशे भूषितं स्मरेत् । आनयेति द्विधा योज्यं तत्संज्ञां तदनु द्विज ।। ९७ ॥ नमस्कारान्वितं मन्त्रमिदं वै रोचयेदहिः। स्मरेत्संपूरितं तेन यदूर्ध्वं यच्च विद्यते ॥ ९८ ॥ तिर्यक् पृष्ठे पुरस्ताच आब्रह्मभवनान्तिमम् । स्वतेजसा समाकृष्य जीवं दूरस्थितं त्वपि ॥ ९९ ॥ क्षिप्रं द्विज स्वसामर्थ्यात्पतङ्गं पावके यथा । ततस्तमात्मसात्कुर्यान्मन्त्रं जीवसमन्वितम् ॥ १०० ॥ मन्त्रमात्मनि संशोध्य जीव प्रतिकृतौ न्यसेत् । माग्वत्सन्धानयोगेन प्रतिष्ठोक्तेन नारद ॥ १०१ ॥ ततस्तस्य विधानेन तत्वदीक्षा समापयेत् । मागुक्तेनाथ योगेन योजयेच्छाश्वते पदे ॥ १०२ ॥
For Private and Personal Use Only