________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
प. १८]
संस्थाप्य पीठनिकटे भ्रमदक्षिणतः क्रमात् । चन्दनं सितमयं च दूर्वा जातिफलानि च ॥४०॥ तांबूलव्यञ्जनं दण्डं विचित्रे चाप्युपानहौ । शङ्खचक्रगदापाशुभमुद्राचतुष्टयम् ॥ ४१ ॥ वाससी उपवीतं च कौशेयं च पवित्रकम् । घटिकां करणी सूत्रमय॑पात्रं कमण्डलुम् ॥ ४२ ॥ गैरिकं मुखवासांसि सितमूगोमयं तथा। कृष्णसाररुरोधर्म दन्तधावनमेव च ॥ ४३ ॥ ततः सर्वाधिकारार्थ संहितापुस्तकादि च । ईशदिबण्डलस्याथ स्थली कृत्वा तथाविधाम् ॥ ४४ ॥ शोभितां च वितानाधैस्तत्र मन्त्रेश्वरस्ततः । भदौ तु कलशे पूज्यस्ततो मण्डलमध्यगः ॥ ४५ ॥ वह्निमध्ये ततः पूज्यः शिष्यदेहे पुनः पुनः । आत्मस्थं च पुरा देवं संपूज्य तदनन्तरम् ॥ ४६ ॥ आनीय कलशान्दिव्यान पूर्वलक्षणलक्षितान् । सर्वरनैश्च संपूर्णान्कदलीफलशोभितान् ॥ ४७ ॥ तीर्थोदकेन संपूर्णान् मागुक्तरचनान्वितान् । प्रदक्षिणेन विन्यस्य प्रागादौ मण्डलादहिः॥ १८ ॥ स्वतस्वसंख्ययाऽऽचायें [आचार्याभिषेकात् साधकाद्यभिषेके कलशसंख्यायां भेदः ]
साधके पुत्रकेऽथ च । एकं वै समयज्ञस्य द्रवे कर्म(व्यमेकं )विनिक्षिपेत् ॥ ४९ ॥ एवंविधांस्तु(स्त्रीन् )कलशान्सत्याद्यश्च प्रतिष्ठितान् । पुरा कृत्वा विधानेन मागुक्तेन क्रमेण तु ॥ ५० ॥ मन्त्रैः संजप्य संपूज्य संचित्य च ययाक्रमम् । पागादिष्वथ सर्वेषु गन्धपुष्पादिभिः क्रमात् ॥५१ ॥ पूर्वोदितेन विधिना इष्वा मन्त्रोचरं विभुम् । प्रजापयेत्ततः शिष्यं स्वात्मीयेन क्रमेण तु ॥ ५२ ॥ चरुणा च ततः पूज्यमाधारादिक्रमेण तु ।
For Private and Personal Use Only