________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९१
प. १८]
अथाभिषेकाख्यानम् पाग्वत्संस्मृत्य संस्मृत्य साधकत्वेन पुत्रकम् । तत्त्वाभिषेचनं दद्याच्छुभं सिद्धिकरं महत् ॥ २७ ॥ तत्वमन्त्रावधिर्यावत्साधकस्याभिषेचनम् ।
[आचाभिषेचनम् ] दत्वैवं मन्त्रसिद्धस्य गुरुत्वेन ततो द्विज ॥ २८ ॥ तस्यैव यादृशं दद्यादभिषेकं हितं शृणु । ईश्वरादचलान्ताच साधिभूताधिदैवताम् ॥ २९ ॥ तत्त्वमालां स्मरेत्सर्वी सृष्टिन्यायेन वै पुरा । तत्र विन्यस्य विततां मन्त्रश्रेणी पुरोदिताम् ॥ ३० ॥ त्रिविधेन प्रकारेण सप्ताांधावदशम् । प्रपूज्य विधिना पश्चात्संहाराख्यक्रमेण तु ॥ ३१ ॥ परिजप्यं द्विजश्रेष्ठ यावद्वाणी निवर्तते । स्वभावस्थो गुरुः साक्षात्परेणानेकभेदिना ।। ३२ ॥ ततोऽभिषेको दातव्यो मनसा विभवेन च । परतत्वावधि ध्यात्वा देशिकचाभिषेचयेत् ॥ ३३ ॥
[समयज्ञादीनां चतुर्णामभिषेके भावनीयः पर्वभेदः ] सेनापतिक्रमेणैव समयज्ञस्य सर्वदा । महामन्त्रित्वविधिना पुत्रकस्याभिषेचनम् ॥ ३४ ॥ युवराजविधानेन दातव्यः साधकस्य च । राजोपचारविधिना अभिषेको गुरोः स्मृतः ॥ ३५ ॥
[आचार्याभिषेकप्रयोगः ] दीक्षामण्डलवेद्यां तु सितेन रजसा गुरुम् । स्वस्तिकं मण्डलं कृत्वा तन्मध्ये मण्डलं शुभम् ॥ ३६ ।। द्विहस्तं शाश्वतं पद्मं यज्ञवृक्षोद्भवं तु वा । सुकृतं चाऽथ सुश्लक्ष्णं सर्वत्राष्टाङ्गुलोच्छ्रितम् ॥ ३७॥ मृगचर्म तु तत्पृष्ठे सितं वस्त्रं तव॑तः । वितानेनोर्ध्वताच्छेन (?) सपुष्पेण सितेन च ।। ३८ ॥ पूर्णपात्रान्वितं तत्र दिक्षु पूर्णघटादिकम् । दद्यादीपाष्टकं तत्र लाजादीन् परितः क्षिपेत् ॥ ३९ ॥
For Private and Personal Use Only