________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहितास्थश्लोकानां अकाराद्यनुक्रमणिका.
१३२
३१२ २२१ २१२
६२
१७२
क्रमाद्धयानं सखीनां च क्रमाद्वराभयाख्यं तु क्रमाद्वै सात्त्विकादीनां क्रमान्मकारपर्यन्तं क्रमेण चोपसंहृत्य क्रमेण दीक्षितानां च क्रमेण मुनिशार्दूल क्रमेण योजयेदेषां क्रमेण वाऽनिरुद्धन क्रमेण शान्तसंरम्भो क्रमेण हृदयायेन क्रमेणालिख्य चतुरः क्रमोदितेन विधिना क्रियया जपहोमेन क्रियाङ्गानां च सर्वेषां क्रियासझेन तत्रापि क्रियोपेतास्तथा मन्त्राः क्रुद्रस्याप्यग्रतः स्थित्वा क्रोधाच्चैव वधोयुक्त क्व तस्यापि विधानेन
२८
४४
२८८
३०४ , क्षीरं क्षीरं यथा विप्र
| क्षीरमूलफलाहारो
क्षीरहोम ततः कुर्यात्
क्षीरेण नवमं विद्धि १५३ क्षीरेण हविरापूर्य १८३ क्षेत्रं सत्यव्रतं पुण्यं
क्षेत्रायतनतीर्थानां क्षेत्रेशायं मन्त्रचयं क्षेपयेच हिरण्याढवं क्षोभमायाति तरसा
क्षोभयित्वा स्वमात्मानं ३०३ क्ष्मातत्त्वे जननं पूर्व १०६ क्ष्मादौ सर्वेषु लोकेषु २२९ क्ष्मामण्डलमिदं सर्वे २३८
खकारः खर्वदेहः
खट्फटकाजनकाशंगु २९० खड्गधारासमाकारा ३१४ खवत्सर्वगतं चैव १९८ खवाय्वग्न्युदकक्ष्मान्तं
खादिरं मुसलं सृष्ट्वा १९८ १९७
गकारं केवलं दद्यात् १९७
गकारोऽथ यकारस्थः गगनस्थेष्वदृश्यः स्यात् गगनात्पतिते तूर्ण गङ्गादीनां नदीनां च
गङ्गामध्ये महद्धोरं २३७ गच्छ तुष्टोऽस्मि ते शीघ्र १८२ गच्छ साधक सिद्धोऽसि
गच्छ सिद्धोऽसि ते कर्मा २५१ गच्छेतां तु जगद्योनेः
गजगोवृषभशृङ्ग. ३१४ | गजाश्वनृपसिंहाथैः ३१४ | गणान्नमथवा भुक्तं ३१३ गणेश्वरस्य मुद्रेयं २७४ गतं रागादितो ज्ञेयं ७५ ) गत्वा कुण्डसमीपं तु मन्त्रं
१६. ३०९
२४५ २४०
३३८
३१३
१९०
८२
१८९
क्षणं किलकिलारावं क्षणं दुन्दुभिनिर्घोषं क्षणमाजिघ्रते गन्धान् क्षणमात्रमपि श्रीशं क्षणेन सत्यंकारास्ते क्षत्रविट्शद्रजातीयः क्षत्रियस्यापि च गुरोः क्षत्रिये वैश्यजातौ तु क्षपयित्वा ततो रात्रि क्षयकृद्विघ्नजालानां क्षालन वसनाभ्यां वा क्षितावुपरि विन्यास क्षिपेत्सलिलमध्ये तु क्षिपेन्मधुवने राज्ञः क्षिप्त्वा महानसोद्देशे क्षिप्र द्विज स्वसामर्थ्यात् क्षिप्रकर्मप्रसिद्धयर्थ
११३
३२१
२१२ २०६ २७८
३६१ १५२
For Private and Personal Use Only