________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसहिता
[प. २ वामनो गोपितवपुर्विततस्त्वं त्रिविक्रमः ॥ १२ ॥ रामरूपेण रम्येण तथा रामत्रयेण च । त्वया देव जिता दैत्याश्छन्नरूपाश्च राक्षसाः ॥ १३ ॥ कृष्णस्त्वं बालरूपी च विभुर्दामोदरो हरिः। त्वं विश्वरूपो देवानां सावधानां कपिलः प्रभुः ॥ १४ ॥ योगिनां यो गतिस्त्वं वै शेषात्मा धरणीधरः । सङ्कर्षणो ज्ञानिनां त्वं कामिनों कुसुमायुधः ॥ १५ ॥ अनिरुद्धश्च सर्वेषां जीवत्वेन त्वमच्युतः । त्वया सृष्टं जगत्सर्व ब्रह्मत्वेन जनार्दन ॥ १६ ॥ स्थितं पासि स्वयं भूत्वा विष्णुरूपेण केशव । रुद्ररूपेण गोविन्द जगत्संहरसे क्षणात् ॥ १७ ॥ यज्ञरूपेण देवानां हव्यं वहिमुखेन च । वहसि त्वं पितृणां च कव्यं कृत्स्नं जगत्पते ॥ १८॥ आराधयामि त्वां भक्त्या भवनिर्वाणदं प्रभुम । मुरसौख्यकरं देवं मुराणाममृतमदम् ॥ १९ ॥ स्थितास्त्वदुदरे लोका द्वीपाश्चोदधिभिस्सह । देवैश्च दानवैःसार्द्धमृषिभिश्च तपोधनैः ॥२०॥ मनुजैर्दनुजैश्चैव सरिद्भिस्सह पर्वतैः । तवान्तस्संस्थितं सर्व सर्वस्यान्तर्भवान् स्थितः ॥ २१ ॥ त्वमायो भुवनस्यास्य त्वां स्मृत्वा सुखिता वयम् । भवामो नित्यसंबुद्धाः संस्थिता यत्र कुत्रचित् ॥ २२ ॥ प्रणवस्त्वं त्रिमात्रश्च भूर्भुवस्वस्त्वमेव च। अहङ्कारकरस्त्वं वै त्रितयं लोकतारकम् ।। २३ ॥ [ भगवद्रूपदिदृक्षया लोकसृष्टिप्रकारजिज्ञासया च नारदकृता प्रार्थना ] तदेनमादिशस्वाशु भवायेनोत्तराम्यहम् । अधिष्ठाय परां बुद्धिं भूयःश्रेयोऽहमानुयाम् ॥ २४ ॥ मम भक्तस्य देवेश परं ज्ञानात्मकांक्षिणः । संसारभयभीतस्य रूपं वै स्वं प्रदर्शय ॥ २५ ॥ सृष्टं त्वया यथा सर्वमाब्रह्मभवनान्तिमम् । 1 योगतत्त्वेशः A. 2 मुस्थितं A.
For Private and Personal Use Only