________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. १३]
बाह्ययागाल्यानम् निक्षिप्याथोमुखेनैव पाणियुग्मेन मूर्धनि । लययागोक्तविधिना पूजयेत्प्रथमं ततः ॥ १०४ ॥ पुष्पायलेपनैधुपैर्मूलमन्त्रादिभिः क्रमात् ।
[लक्ष्यादीनां ध्यानपूर्वको न्यासक्रमः ] ततो भगवतो विष्णोर्भासा भास्वरविग्रहात् ॥ १०५ ॥ लक्ष्म्यादीनिस्सृता ध्यायेत्स्फुलिङ्गनिचया यथा । भोगस्थाने यथायोगमेकैकं विन्यसेत्ततः ॥ १०६॥
[ मण्डले मन्त्रन्यासक्रमः ] मण्डलोपरि मन्त्रं च यथा तदवधारय । ऊर्ध्वतः पद्ममध्ये तु यथा भूतं तथा न्यसेत् ॥ १०७ ॥ मूलमन्त्रं द्विजश्रेष्ठ मूर्तियुक्तं तु पूर्ववत् । तदग्रसंस्थिते पद्ये लक्ष्मी वै कर्णिकान्तरे ॥ १०८॥ कीर्ति दक्षिणभागस्थे पृष्ठगे तु जयां न्यसेत् । मायां चोत्तरपद्मे तु कर्णिकान्तेऽथ विन्यसेत् ॥ १०९ ॥ आनेये हृदयं मध्ये शिरस्त्वीशानपङ्कजे । शिखां राक्षसदिमध्ये कवचं वायुगोचरे ॥ ११० ॥ अथ मध्यस्थिते पद्मे देवस्य पुरतो दळे । नेत्रमन्त्रं विन्यसेतु विदिक्पत्रेषु चास्त्रराट् ॥ १११ ॥ अत्रैव नारसिमाख्यं(धं ? ) वराहान्तत्रयं क्रमात् । दिक्षु पत्रत्रयं( ये ?) विष्णोर्याम्ये प्रत्यक्तथोत्तरे ॥ ११२ ॥ लक्ष्मीकमलयन्त्रा(पत्रा? )णां सर्वेषां कौस्तुभं न्यसेत् । तद्वद्धृत्पङ्कजीयानां वनमालां निवेश्य च ॥ ११३ ॥ कीर्तिपङ्कजपत्राणां पद्ममाहूय विन्यसेत् । गडं शिखानपत्राणां जयाब्जे चक्रमेव च ॥११४ ॥ ततस्तु तत्र पझे तु पत्रस्थां विन्यसेद्दाम् । मायाम्बुजच्छदे विष न्यसेत्पाशं ततो द्विज ॥११५ ॥ शीर्षाघारे तु वै पझे पत्राणामहुन्वं ततः। न्यसेद्वारचतुष्के तु समाहूय खगेश्वरम् ॥ ११६ ॥ I न्तेतु Y 2 पद्म Y.
For Private and Personal Use Only