________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसहिता
[प. १३
कर्णिकायां न्यसेत्सत्यं हृन्मत्रस्य ततो(यो ?)परि । आश्रित्य दक्षिणं भागमथ ब्रह्माम्बुजोपरि ॥ ११७॥ 'मूर्त मूर्तव्यपेक्षायां न्यस्तं मन्त्रेषु नारद । शिरस्यूचे तु विन्यस्य वासुदेवं तथैव च ॥ ११८ ॥ शिखायामुपरि न्यासं कुर्यात्सङ्कर्षणस्य तु । अथोर्च कर्णिकायास्तु प्रद्युम्नं कवचोपरि ॥ ११९ ॥ लक्ष्म्यादिष्वनिरुद्धं च आधेयत्वेन चोपरि । ततस्सप्ताक्षरं मनं मूलमन्त्रीपरि न्यसेत् ॥ १२० ॥ पाच्यादावीशपर्यन्तमिन्द्रायं चाष्टकं बहिः । नागेशं विन्यसेच्छेषमधःस्थमथ चोर्ध्वगम् ॥ १२१ ॥ ब्रह्माणं च सुरेशानमेवं लोकेशसन्ततिम् । न्यसेत्तदनु चास्त्राणि बहिस्तेषां तु विन्यसेत् ।। १२२ ॥ पूर्वादिक्रमयोगेन यावदीशानगोचरम् । अघो नागेश्वरास्त्रं च ब्रह्मास्त्रमुपरि न्यसेत् ॥ १२३ ॥ त्र्यम्बकोत्तरदिग्भ्यां तु मध्यतः खस्थितं स्मरेत् । विष्वक्सेनं द्विजश्रेष्ठ आयान्तं गगनान्तरात् ॥ १२४ ॥ एवं न्यासं पुरा कृत्वा मन्त्राणां मण्डलान्तरे।
[अथ मन्त्राणां यथान्यासं ध्यानविधिः ] ततस्संचिन्तयेद्ध्यानमेकैकस्य यथास्थितम् ॥ १२५ ॥ मूलमन्त्रस्य देवा(वी ?)नां पुरा प्रोक्तं मया मुने । नोक्तं यदृदयादीनां तदेकाग्रमनाः श्रुणु ॥ १२६ ॥
[हृदयमन्त्रध्यानप्रकारः ] सितशोणितवर्णाभमेकवक्त्रं चतुर्भुजम् । गरुडासनसंस्थं च पद्मशङ्खकरान्वितम् ॥ १२७ ॥ मुद्रालङ्कतिमत् ध्यायेद्दक्षिणं चापरं करम् । वामपाणिं द्वितीयं च संयुक्तमभयेन तु ॥ १२८॥ सिताभरणमाल्यैश्च कपूरालिप्तविग्रहम् ।।
सम्मुखं देवदेवस्य हृन्मनं संस्मरेत्सदा ॥ १२९ ॥ I मूर्ति Y
For Private and Personal Use Only