________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पत्रसवथा
१००
२-०३
[९] विषयाः आधारशक्तिप्रभृतिपक्षिराजान्तेष्वेकादशपदेषु भूतपञ्चकप्रभृतीश्वरपर्यन्तानां
तत्त्वानां क्रमाद्व्याप्तिः मन्त्रात्परतरात्मना, परसूक्ष्मोभयात्मनाऽवस्थितमन्त्रात्मना, स्थूलात्मना च
क्रमशो विष्णोनिविधानम् मन्त्रमूर्तेस्तस्य विष्णोः प्रभाववर्णनम् लक्ष्म्यादिभिः सहैव तस्य पूज्यता भगवच्छक्तिभूतानां लक्ष्म्यादीनां धर्मज्ञानाद्यष्टकप्रयोजकत्वम् हृत्पुण्डरीकमध्येऽवस्थापितस्य मन्त्रात्मनः परस्य चैतन्यजोतिषो विष्णोः
प्रभाविशेषस्योपासकशरीरात्परितः प्रसरणम् पृथिव्यादिषूपलभ्यमानानां स्थैर्यादिगुणानां मन्त्रमूर्तिभूतपरमात्मैकाश्रयत्वम् मुद्रामन्त्रपूर्वकमावाहनम् .... आवाहितस्य तस्य संमुखीकरणम् । विस्तरेण मानसयागारम्भः लक्ष्म्यादिपूजने लययाग-भोगयाग-अधिकारयागभेदेन त्रैविध्यम् ... भोगयागार्थ हृत्पद्म सर्वमन्त्राणां विन्यासक्रमः ...
१०३ विशेषपूजनम्
१०५ मानसहोमविधानम्
१०१-१०६ पटलः (१३). बाह्ययागविधिः
१०७-१२५ बाह्ययागप्रयोजनम्
१०७ मण्डलविन्यासः
१०८-१०९ मण्डले प्रकारभेदः फलभेदश्च .... कुम्मादीनामपि बाह्ययागप्रदेशत्वविधानम्
११०-१११ अर्घ्यद्रव्याणि
१११ अय॑स्य विनियोगक्रमः
१११ द्वारपूजा
१११ द्वारदेवतापूजा
११२ यागमन्दिरप्रवेशविधिः पूजाङ्गभूतावेक्षणप्रोक्षणे .... आधारशक्त्याद्यासनकल्पनतत्पूजनप्रकारः
For Private and Personal Use Only