________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[प. २०
चिबुकाच ललाटान्तं स्याद्वकं द्वादशाङ्गुलम् । ललाटा तो विम व्यङ्गुलेनोन्नतं शिरीं ॥ ११ ॥ द्वादशाङ्कलविस्तीर्णं त्रिगुणं परिणाहतः । विस्तारद्वयङ्गुलौ कौँ तन्मानद्विगुणोच्छ्रितम् ॥ १२ ॥ कनिष्ठाग्रसमं विद्धि रन्धं श्रोत्रस्य चान्तरात् । कर्णभागावधोर्ध्वस्थमानेनार्धाङ्गलौ स्मृतौ ॥ १३ ॥ कर्णछिद्रात्तु वै बाह्ये कर्णमध्येऽङ्गुलोऽवटम् । व्यङग्लं कर्णपाशाभ्यां व्यासो वा स्यादथेच्छया ॥ १४ ॥ भूलता शशिलेखाय(खेव ?)आयामाचतुरङ्गाला । अर्घाखालेन विस्तीर्णा मध्ये स्थूलाऽग्रतः कृशा ॥ १५ ॥ भूसन्धिरङ्गुलसमो नासा तु चतुरमुला । द्वयालाचाग्रतः कायर्या तिलपुष्पाकृतियेथा ॥ १६ ॥ नेत्राभ्यामन्तरं विद्धि द्वयङ्गलं नेत्रभूस्तथा । दैर्येण द्वथङ्गलं नेत्रं तदायामेन चाइलम् ॥ १७ ॥ ध्यंशेन तारक मध्ये ज्योतिस्तत्र्यं शसम्मितम् । घाणाधश्चाङ्गुलेनैव पादहीनेन कल्पयेत् ॥ १८ ॥ गोजिका(?)मुनिशार्दूल एकांशेन ततोऽधरः । उत्तराख्यो ह्यधस्थं तु प्रमाणेनाकुलः स्मृतः ॥ १९ ॥ द्वयङ्गुलं चिबुकं विष उच्छायेण प्रकीर्तितम् । विस्तारद्वयङ्गुलं विद्धि सकिणी चतुरगुले ॥ २० ॥ ईषद्विहस्तमाने च कर्णपाल्योः परस्परम् । कपोलमूर्ध्वं शशिवत्तून्मध्ये चतुरङ्गलौ ॥ २१ ॥ मुखगण्डौ समौ कुर्यात्सुसंपूर्णौ मनोहरौ । कर्णोच्छायस्व्यङ्गुलस्याद्विस्तारात्तच्च नारद ॥ २२ ॥ अष्टाङ्गलञ्च परिस्त्रिगुणं परिकीर्तितम् । कण्ठादधः स्थितं वक्षो यावत्स्पन्दावधिं द्विज ॥ २३ ॥ उन्नतत्वेन विहितं सदैव द्वादशाङ्गलम् । द्विगुणं चैव विस्ताराद्वयलं स्तनमण्डलम् ॥ २४ ॥ एतयोश्चचुके कुर्यादष्टमांशं स्वकालात् ।
परस्परं च स्तनयोरन्तरं द्वादशाकुलम् ॥ २५ ॥ 1 ज्योतिस्तु A.
For Private and Personal Use Only