________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९१
जयाझ्यसंहिता
[प. १८
व्याख्याताः पुस्तके याश्च विज्ञानगतयः शुभाः। तचित्तं हि क्रमातासामनुसन्धाय वै गुरु ।। ६८॥ आचार्यसमयान् पश्चादुर्ध्वस्थाञ्छ्रावयेच्छुभान् ।
[आचार्यपदासाधारणा विशेषसमयाः ] संसारभयभीतानां भक्तानां परमेश्वरे ॥ ६९ ॥ शास्त्रक्रमेण विधिवदिदं शास्त्रं प्रकाशयेत् । गच्छंस्तिष्टन्स्वपन् जाग्रद्भगवन्तं स्मरेत्सदा ॥ ७० ॥ पुण्डरीकस्य मध्यस्थं द्रव्यैदानसमुद्भवैः । मान्त्रभावाघजेद्विष्णुं देशे तस्करसंकटे ॥ ७१ ॥ नाभिमानाच वै बाह्या क्रिया त्याज्या कदाचन । चातुर्मास्यं च नियममवतिष्ठेदवश्यतः ॥ ७२ ॥ उपभुक्तं परेणैव विशेषाहीक्षितेन तु । छत्रोपानहवस्त्राचं नोपयुञ्जीत जातु वै ॥ ७३ ॥ असंपत्तावथापत्सु न दोष क्षालिते सति । स्वगुरोर्दीक्षितानां च आचार्याणां सदैव हि ॥ ७४ ॥ उपभुक्तं न दोषः स्यात्स्वदत्तादाहृतातु वा। भगवद्भक्तिनिष्णातास्तञ्चित्तास्तत्परायणाः ॥ ७५ ॥ कर्मणा मनसा वाचा संमान्याश्च सदैव हि । भर्तव्याश्चैव पूज्याश्च वाग्दानैमधुरैः सदा ७६॥ ॥ जातिधर्ममनुज्झित्वा तथाच स्वगुरोः क्रमम् । स्वशास्त्रविहितं चापि ज्ञानं शिक्षेदशिक्षितम् ॥ ७७ ।। एकतः समयाः सर्वे नियमाश्चैव सर्वशः । एकतो भगवान्विष्णुर्गुरुस्तद्भाविनो नराः॥७॥ ज्ञात्वा जीर्णमसारं च इदं पुत्र कलेवरम् । स्वाधिकार समारोप्य योग्यस्याटनमाचरेत् ।। ७९ ॥ दण्डी कषायवासाश्च नमो नारायणाय वै । ब्रुवन्मणवपूर्व च त्यक्त्वा सर्वपरिच्छदम् ।। ८०॥ क्षेत्रायतनतीर्थानामन्ते ब्रह्मणि योजयेत । आत्मतत्वं शरीरं च अग्रौ वा खेचरादिषु ॥ ८१ ॥ तत्त्वसन्यासयोगेन येन स्याच्छान्तिराच्युति ।
For Private and Personal Use Only