________________
Shri Mahavir Jain Aradhana Kendra
५.२० ]
www.kobatirth.org
२७
Acharya Shri Kailassagarsuri Gyanmandir
प्रतिष्ठाविधानम्
[ अधिवासमण्डप विधानम् ] माग्वा दग्वा प्रासादास्त्रिंशद्ध स्तैर्द्विजायतम् । धिकैर्मण्डपं कुर्यादन्य ( ? ) द्वादशभिः करैः ॥ १३३ ॥ [ मण्डपमध्ये वेदिपञ्चककल्पनम् ] स्यात्तुर्यास्त्रायतं मध्ये वेदीनां तत्र पञ्चकम् । परितः पञ्चहस्तं च हस्ते हस्तेऽन्तरीकृतम् ॥ १३४ ॥ प्रदक्षिणगणोपेतं वितानाद्यैश्च भूषितम् ।
[ पञ्चानां वेदीनां विनियोगमेदः ] वेद्यामुत्तरसंस्थायां कुर्यात्कुण्डं सलक्षणम् ॥ १३५ ॥ होमोपकरणं सर्व तत्रोपरि निवेश्यच । ततोsपरायां वेद्यां तु नेत्र उन्मील्य नारद ॥ १३६ ॥ मण्डलं मध्यमायां तु वेद्यामप्येकपङ्कजम् । प्रस्तार्य चित्रं शयनं चतुर्थ्यां मुनिसत्तम ॥ १३७ ॥ स्नानकर्म ततः कुर्यात्पञ्चमाया तु दक्षिणे ।
[ प्रतिष्ठाविधानोपक्रमः ]
एवं कृत्वा समानीय पीठं ब्रह्मशिलान्वितम् ॥ १३८ ॥ जयमानस्तु वाराहं मन्त्रमस्त्रं च देशिकः । भूमिष्ठे भद्रपीठे तु वेदिकायां निवेश्य च ॥ १३९ ॥ आचार्यान्साधकान्वाथ चतुरः परिकल्प्य च । वासुदेवादिभिर्मन्त्रैः कृतन्यासांस्तु पूजयेत् ।। १४० ॥ वस्त्राद्यैः कर्मशालाच यायाद्स्त्रोदकेन तु । बिम्बमाकारशुध्यर्थं स्नापयित्वा समन्ततः ॥ १४१ ॥ उद्धृत्य मूर्तिपाथैस्तु शिल्पिभिर्वा रथस्थितम् । समानीय ततो यत्नाज्जपन्वै नारसिह्मकम् ॥ १४२ ॥ वस्त्रेणाच्छाद्य संस्थाप्य पिण्डिकोपरि साधकः । चक्राभिमन्त्रितान्मूनि दद्यात्सिद्धार्थकांस्ततः ॥ १४३ ॥ कृत्वा स्नानं समाचम्य द्वारं संपूज्य पूर्ववत् । संप्रविश्य च दिग्बन्धं कुर्यात्सिद्धार्थकाक्षतैः ॥ १४४ ॥
1 ' चतुर्दशकराच्चैव यावत्रिंशत्करावधि ' इति सात्वते प्रतिष्ठाविधिप्रकरणे २५-अ श्लो. ५. दृश्यते, तत्समानार्थकतयाऽस्मिन् पाठः शोधनीयः प्रतिभाति ।
For Private and Personal Use Only
२०९