________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[प.४ युक्तश्चान्तस्सर्वशक्तिः पाडण्यमहिमान्वितः । स्वाधीनश्च स्वतन्त्रत्वात्पुराणत्वादनादि तत् ॥ १०१ ॥ न ह्यस्यान्तोस्त्यतोऽनन्तस्तृप्तत्वादुःखवर्जितः। अमूर्त एव सर्वेशो ह्यभ्यासादुपलभ्यते ॥ १०२ ॥ यथा काष्ठान्तराद्वह्निघृतं क्षीरान्तराधथा । स्वानुभावाद्विना नैव वक्तुं संयुज्यते यथा ॥ १०३ ।। माधुर्यमिक्षुसंस्थं च अमूर्तमुपलभ्यते । एवं स्वदेहगं देवं परमात्मानमव्ययम् ॥१०४ ॥ हेयोपादेयरहितं मुसितानन्दविग्रहम् । प्रमाणैरपरिच्छैधं यतस्संविन्मयं महत् ॥ १०५ ॥ विभाति हृदयाकाशे येषां मायाविवर्जितम । एष नारायणो देवस्सोंपाधिविवर्जितः ॥ १०६॥ स्वात्मसंवेदनत्वाद्यो विना लक्ष्यः परः प्रभुः। तमाश्रयस्वानिर्देश्यं ज्ञानेन परमेण च ॥१०७ ।। यच्चोपमानै रहितं व्यवहारैर्धियोऽक्षगैः । कारणं तदनौपम्यं ये विदन्त्यभयास्तु ते ॥ १०८॥ भावातीतं परं ब्रह्म स्फटिकामलसन्निभम् । मोक्षं यान्ति च ते मुक्ताः स्थितिस्तेषां परे पदे ॥ १०९ ॥ नानाभेदेन भेदानां निवसत्येक एव हि । न तस्य विद्यते मानं न च रूपं महात्मनः ॥ ११० ॥ तेजोवाविन्दुभावेन, पद्मसूत्रायुतायुतात् । कोट्यंशेन तु मानेन सुसूक्ष्मेषु स्थितोऽणुषु ॥ १११ ॥ किञ्चिच तेभ्यः स्थूलेषु 'स्थूलज्योतिः पुरोदितात् ।। प्रमाणात्संस्थितो व्यापी परमात्मा ह्यधोक्षजः ॥ ११२ ।। वाय्वात्मना स भूतानां स्थितः कुटिलभाविनाम । सर्गो रूपेण धातूनां पार्थिवानामशेषतः ॥ ११३ ।। स्थितःषड्रसरूपेण सर्वौषधिषु सर्वगः । अनेकाभिश्च संज्ञाभिस्तमव्ययमुपासते ॥ ११४ ॥ ईश्वरत्वेन विमेन्द्र पुरुषत्वेन चैव हि ।।
शिवसूर्यात्मकत्वेन सोमत्वेन तथैव च ।। ११५ ॥ 1 स्थूलत्वेन C. L. 1 स्थूलवच्च A.
For Private and Personal Use Only