________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. २२]
वैष्णवाचारलक्षणम्
निमीलिताक्षोपविष्टस्समाधि चाभ्यसेत्सदा । नमो नारायणायेति वासुदेवेति वा वदेत् ॥ ४०॥ कर्मणा मनसा वाचा नानिष्ट कस्यचित्स्मरेत् । लिङ्गैरेतैस्तु बोद्धव्या भगवद्योग सेविनः ॥ ४१ ॥
[जपनिष्ठानां लक्षणम् ] यो नु शुद्धश्शान्तमना दण्डी काषायवस्त्रभृत् । भगवद्भाविजन्तूनां साभिलाषं निरीक्षते ॥ ४२ ॥ पौत्रदीपकपद्माक्षस्फाटिकेनामलेन वा। गणित्रेण करस्थेन भजमानो जपेद्धरिम् ॥ ४३॥ मनसा मुनिशार्दुल विष्णोरापरः स्थितः। जपेदुपांशुना मन्त्रमादराद्वा स्तुति पठेत् ॥ ४४ ॥ जपनिष्ठं तु तं विद्धि वैष्णवे शासने स्थितम् ।
[तापासलक्षणम् ] यत्किञ्चिद्रतमातिष्ठत्तत्तद्भगवदाश्रितम् ॥ ४५ ॥ चान्द्रायणपराकादीनेकादश्यादिकं चरेत् ।। सदैवायतने विष्णोस्तदभावे गृहस्थितः ॥ ४६॥ उत्तिष्ठन्संस्मरेद्विष्णुमुपविष्टस्तथैव च । मासोपवासी भिक्षाशी विष्ण्वायतनलोलुपः ॥४७॥ व्रतान्ते पत्रपुष्पायैः पूजयेद्भगवन्मयान् । औदकीमाचरेच्छुद्धिमेकद्वित्रिजलाप्लवः ॥ ४८॥ क्षाळनं वसनाभ्यां वा ताभ्यां वा परिवतेनम् । समीपवर्तिनां(नो?)नित्यमुद्धोधयति यत्नतः ।। ४९ ॥ नक्तोपवासपूजायामेकादश्यां प्रयत्नतः। यस्त्वेवमादि सततमाचरेत्पयतात्मवान् ।। ५०॥ वैष्णवस्तापसः प्रोक्तः पयोमूलफलाशनः ।
[शास्त्रज्ञलक्षणम् ] पुराणं धर्मशास्त्राणि इतिहासांश्च वैष्णवान् ॥५१॥ वेत्ति वेदान्तसिद्धान्तान् शृणुयाद्वयाकरोत्यपि ।।
प्रणष्टपाठवाक्यानां कृत्वा वस्तुविचारणम् ॥५२॥ 1जीवक A.
For Private and Personal Use Only