________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. २७ ]
शक्तिमन्त्रसाधनम् आत्मीयं च बलं विष सैनिकायुधसङ्कलम् । तस्य संपद्यते शिमं चमू घोरपराक्रमा ॥ २०७ ॥ स' तन्त्रं तु गजावं च नानाशस्त्रविभासितम् । दृष्ट्वा पराङ्मुखं याति हतौजस्कं रिपोर्बलम् ॥ २०८ ॥ करोति विप्र यत्किञ्चिन्मनसा मन्त्रमुच्चरन् । व्यलीकं सत्यभूतं च तत्तथा परिदृश्यते ॥ २०९ ।। सुशुष्कं पादपं दृष्ट्वा ताडयेच्चरणेन तु । जपमानो महामन्त्रं तस्य पुष्पफलान्वितम् ॥ २१० ॥ रसपुष्पफलोपेतं पाणिभ्यां मन्त्रमुच्चरन् । पीडयेत्पादपं मन्त्री 'शोषितं सोऽधिगच्छति ॥ २११ ॥ पर्वताग्रस्थितो मन्त्रं नाशार्थ संजपेद्यदि । व्रजेदधस्तात्तद्विम यावदिच्छति साधकः ॥ २१२ ।। तुष्टः प्रोत्थापयेत्पश्चात्पातालात्पर्वतं पुनः । चन्दनेन रसेनैव मन्त्रं पद्मोदरे लिखेत् ॥२१३ ॥ पत्रेष्वङ्गानि चालिख्य सुशोभनदिने ततः। पूजयित्वाऽयपुष्पायुर्वेष्टयेदथ पूर्ववत् ॥ २१४ ।। धारयेद्यो महामन्त्रं तस्य सर्वा विभूतयः । सम्यगाविर्भवन्त्यत्र लोके निष्कण्टकः स च ॥ २१५ ॥ सुशोभनश्च दीर्घायुः परत्र शुभमाप्नुयात् । देवीचतुष्टयस्यैष सिद्धिसङ्घस्समासतः ॥ २१६ ॥ किञ्चिदुद्देशतः मोक्तः साधकानां हिताय च । नानाविधानि दिव्यानि प्रयच्छन्ति शुभानि च ।। २१७ ॥ कर्माण्यतुलवीर्याणि अन्ते तु परमं पदम् ।। प्रकाशयति भक्तानां वैष्णवानां विशेषतः ॥ २१८ ॥ इति जयाख्यसंहितायां शक्तिमन्त्रसाधनं नाम सप्तविंशः पटलः ।
I स तत्र तु A
2 शोभितं A
For Private and Personal Use Only