________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विषयानुक्रमणी.
विषयाः
पत्रसलथा
पटलः (१).
१-७
2Mr mm or r१
१९-२४
शास्त्रावतरणम् निःश्रेयसालाभान्महर्षीणां निर्वेदः असति परतत्त्वज्ञाने निःश्रेयसस्य दुर्लभता परतत्त्वविवेचनम् परतत्त्वाधिगमोपायजिज्ञासया शाण्डिल्यं प्रत्यभिगमनम् भगवत्तत्त्वतदाराधनप्रकारप्रश्नः जयाख्यस्यास्य शास्त्रस्य प्रवृत्तिक्रमः श्रद्धापूर्वकमुपसन्नस्यैव शास्त्रोपदेशपात्रता शास्त्रार्थोपदेशकस्य गुरोर्महिमा, तद्भक्तेः श्रेयःसाधनत्वं च अस्य शास्त्रस्यारम्भकाल-प्रवर्तकपुरुषविशेष-आख्याविशेषाणां निरूपणम्
पटलः (२). ब्रह्मसर्गाख्यानम् नारदकृता भगवत्स्तुतिः सृष्टिप्रलयकालभेदनिरूपणम् नामिकमलाचतुर्मुखसृष्टिः चतुर्मुखेन रजोगुणयोगेन कृता विविधसृष्टिः .... मधुकैटमासुरयोरुत्पत्तिः, ताभ्या कृतः सर्वलोकविजयः तत्कृतवेदापहरणेनाधर्माभिवृद्धिः मुनिभिः कृतं चतुर्मुखस्योद्बोधनम् मुनिभिरुद्बोधितेन चतुर्मुखेन कृता भगवतः स्तुतिः भगवता कृतमभयदानम् भगवता कृतं वेदानामुद्धरणम् भगवदनुप्रवेशाच्चतुर्मुखस्य वेदावधारणम् मधुकैटभनिरसनम् मेदिनीशब्दनिर्वचनम्
:22MMMMR::::
For Private and Personal Use Only