________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३३
१.२१]
पवित्रविधानम् पूजयित्वा विशेषेण दत्वाऽयं पुनरेव च ॥ ३५॥ संस्मृत्य मूलमन्त्रं तु जपमुद्रासमन्वितम् । स्मरेत्कृताकृतं सर्वे पूर्ववद्वासरीयकम् ।। ३६ ॥ कृत्वा प्रदक्षिणं यायायो यागनिकेतनम् ।
[ चतुःस्थानार्चनविधानम् ] स्थलस्थस्य च वै तत्र मन्त्रमूर्त्तनिवेद्य च ॥ ३७॥ ताम्बूलदन्तकाष्ठं च पञ्चगव्यपुरस्सरम् । अग्रतो देवदेवस्य सिह्ममूत्तौ तु दक्षिणे ॥ ३८ ॥ प्रदीपं च तथा धूपं दर्पणं हेमसूत्रकम् । पश्चिमे कापिले मृत्तौ हेमपात्रं तु नारद ॥ ३९ ॥ निवेद्य हविषा पूर्ण वाराहे चोत्तरे ततः । माल्यान्यथौषधीस्तोयं क्षीरं माक्षिकमेव च ॥४०॥ फलानि शालिबीजानि त्वन्येषां दन्तधावनम् । ताम्बूलेन समायुक्तं ततः प्रतिसरं मुने ॥४१॥ निवेध पात्रतः कृत्वा कुम्भेऽनावेवमेव हि । बाह्यतः प्रतिमायां च सर्व प्रतिसरान्तकम् ॥ ४२ ॥
[आमन्त्रणम् ] ततो निमन्त्रयेन्मत्रामिष्टं येन क्रमेण तु । आमश्रितोऽसि देवेश कृतो यागो यथाविधि ॥ ४३ ॥ तमाहरस्व भगवन्सर्वकर्मप्रपूरणम् । एवं संश्रावयित्वा तु मनुभेदस्थितं विभुम् ॥ ४४ ॥
[ सूत्रेण यागसदनवेष्टनम् ] सर्व सितेन सूत्रेण त्रिरावृत्तेन चान्तरा । सेषुणा यागसदनं वेष्टयेत्तदनन्तरम् ॥ ४५ ॥ पिधाय पात्रैः मुदृद्वैः पवित्राणि पृथक् पृथक् ।
[ पूर्वोक्तप्रकारेण प्रासादवेष्टनम् ] तथैव वेष्टयेद्विम प्रासादं बाह्यतस्ततः ॥ ४६॥
[ भूतबलिः ] सम्यग्भूतबलिं दद्यादस्त्रमन्त्रेण नारद ।
[पञ्चगव्यप्राशनादिविधानम् ] पञ्चगव्यं पुरा पीत्वा भुक्त्वा चान्नं चरुस्थितम् ॥ ४७ ॥
For Private and Personal Use Only