SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३३ १.२१] पवित्रविधानम् पूजयित्वा विशेषेण दत्वाऽयं पुनरेव च ॥ ३५॥ संस्मृत्य मूलमन्त्रं तु जपमुद्रासमन्वितम् । स्मरेत्कृताकृतं सर्वे पूर्ववद्वासरीयकम् ।। ३६ ॥ कृत्वा प्रदक्षिणं यायायो यागनिकेतनम् । [ चतुःस्थानार्चनविधानम् ] स्थलस्थस्य च वै तत्र मन्त्रमूर्त्तनिवेद्य च ॥ ३७॥ ताम्बूलदन्तकाष्ठं च पञ्चगव्यपुरस्सरम् । अग्रतो देवदेवस्य सिह्ममूत्तौ तु दक्षिणे ॥ ३८ ॥ प्रदीपं च तथा धूपं दर्पणं हेमसूत्रकम् । पश्चिमे कापिले मृत्तौ हेमपात्रं तु नारद ॥ ३९ ॥ निवेद्य हविषा पूर्ण वाराहे चोत्तरे ततः । माल्यान्यथौषधीस्तोयं क्षीरं माक्षिकमेव च ॥४०॥ फलानि शालिबीजानि त्वन्येषां दन्तधावनम् । ताम्बूलेन समायुक्तं ततः प्रतिसरं मुने ॥४१॥ निवेध पात्रतः कृत्वा कुम्भेऽनावेवमेव हि । बाह्यतः प्रतिमायां च सर्व प्रतिसरान्तकम् ॥ ४२ ॥ [आमन्त्रणम् ] ततो निमन्त्रयेन्मत्रामिष्टं येन क्रमेण तु । आमश्रितोऽसि देवेश कृतो यागो यथाविधि ॥ ४३ ॥ तमाहरस्व भगवन्सर्वकर्मप्रपूरणम् । एवं संश्रावयित्वा तु मनुभेदस्थितं विभुम् ॥ ४४ ॥ [ सूत्रेण यागसदनवेष्टनम् ] सर्व सितेन सूत्रेण त्रिरावृत्तेन चान्तरा । सेषुणा यागसदनं वेष्टयेत्तदनन्तरम् ॥ ४५ ॥ पिधाय पात्रैः मुदृद्वैः पवित्राणि पृथक् पृथक् । [ पूर्वोक्तप्रकारेण प्रासादवेष्टनम् ] तथैव वेष्टयेद्विम प्रासादं बाह्यतस्ततः ॥ ४६॥ [ भूतबलिः ] सम्यग्भूतबलिं दद्यादस्त्रमन्त्रेण नारद । [पञ्चगव्यप्राशनादिविधानम् ] पञ्चगव्यं पुरा पीत्वा भुक्त्वा चान्नं चरुस्थितम् ॥ ४७ ॥ For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy