________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
COSMOLOGY AND PHILOSOPHY OF THE JAYĀKAYASAMAITA 25
From Pumān are originated the Vyañjanas' of the alphabet and the creative Tattvas beginning with Mabat and ending in earth. This Pumān while presiding over the Pradhana or primordial matter becomes conscious of his possession, wants many more things to create, and thus obtains the name of Puruşeśvara. When he permeates the earth, he considers all the creative principles as his own creation and thus obtains the name of Trailokyeśvara.'
Similarly, at the end of the creation or at the time of Pralaya or the destruction of the Universe everything returns to its old condition and disappears or merges in the same order as they had emerged, and nothing except the original Brahman in his self-existent, conscious and joyous form remains.
प्रकाशस्तु भवेत्सूर्य आह्वादः सोम उच्यते।
पुमान् स एव चिन्मूर्तिरमीषोममयो द्विज ॥ p. 58. also
षोडशाक्षर आद्यस्तु अकाराद्यो द्विजोत्तम । विसर्गान्तः स्थितस्तस्मिन्नग्नीषोमात्मकः प्रभुः ॥
आलोकस्तीक्ष्णता व्याप्तिर्ग्रहणं क्षेपणेरणे । पाकः प्राप्तिारति ह्यष्टौ सूर्यभागे व्यवस्थिताः । अकारादिषु ह्रस्वेषु वर्णेष्वेतेष्वनुक्रमात् ॥ द्रवता शैत्यभावाश्च तृप्तिः कान्तिः प्रसन्नता । रसताऽऽहाद आनन्दो ह्यष्टौ चान्द्रास्त्विमा मताः ॥ आकारादिषु दीर्धेषु संस्थिता मातृकात्मना। अविनाभावरूपेण अन्योन्येन सदैव हि ।
अष्टानामपि चाष्टौ तु संस्थिता बहिरन्तरे ॥ p. 42. 1. पश्चार्णानां तु पञ्चानां वर्गाणां परमेश्वरः।
सुस्थितः कादिमान्तानां तत्त्वात्मत्वेन सर्वदा ॥ p. 42 2. ततः प्राधानिकी भूमि तत्रस्थो गमयेत् प्रभुः। ...
पुरुषेश्वरतां याति मातत्त्वेऽधिष्ठिते सति ॥ p. 48. 3. ममेति वासनाविद्धस्तेजसा परिपूरयेत् ।...
. तत्त्ववृन्दं च सकलं त्रैलोक्यैश्वर्यतां ब्रजेत् ॥ Ibid.
For Private and Personal Use Only