________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४०२
__ जयाख्यसंहितास्थश्लोकानां अकाराद्यनुक्रमणिका.
१८० २५१ १५५ २४८ १९४ २५४ २८३
२२९
१४९ ३१५ १७३
२९१
१४०
कदम्बगोलकाकारं नाना कदम्बगोलकाकारं निशा कदम्बवनमध्ये तु कदाचिद्देहपादाद्यैः कनिष्ठाग्रसमं विद्धि कनिष्ठाङ्गुष्ठसंयोगात कनिष्ठानामिकाभ्यां वै कनिष्टान्तासु वै सर्वाः कनिष्ठ मध्यमा नाम कनीयसौ तदाऽङ्गुष्टौ कनीयस्तु तदा कुर्यात् कपिल: पश्चिमे न्यस्यः कपोतभूमिपर्यन्तं कपोतवद्द्वितीयेऽस्मिन् कमलं च ततः शङ्ख कमलाकामुकः कान्त कम्बुगम्भीर० करणं वाक्स्वरूपं स्यात् करद्वयं समुत्तानं करन्यासं विना देहे करयोग्रंथिताङ्गुल्यः करीशः कमलाकान्तः करेण तु करं घ्यायेत् करोति कायमजरं करोति मन्त्रितर्लोप्टैः करोति यदि विप्रेन्द्र करोति विप्र यत्किञ्चित् करोत्यङ्कुशमन्त्रस्तु कर्णच्छिद्रात्तु वै बाह्ये कर्णमेकेन भागेन कर्णिकां पीतवर्णेन कर्णिकाकेसरोपेत कर्णिकादौ स्थितं प्राग्वत् कर्णिकान्तर्गतां संज्ञा कर्णिकामध्यमं मन्त्रं कर्णिकायां न्यसेत्सत्यं कर्तरी शालिपूर्णा तु कर्तव्यं [ कुर्वीत ? ] धूपधर्तारं कर्तव्यो गुरुणा सम्यक
३४९ / कर्पूरचूर्णसम्मिश्र
९२ कर्मणा मनसा वाचा न ३५६ | कर्मणा मनसा वाचा नानिष्टं १६६ | कर्मणा मनसा वाचा भीते २०. | कर्मणा मनसा वाचा यज
कर्मणा मनसा वाचा समा० कर्मणा मनसा श्राद्धं | कर्मणा वाङ्मनोभ्यां तु | कर्मबिम्ब विमानस्थ कर्मवाङ्मनसाभ्यां च
कर्महानिर्भवेत्तस्य १०३ कर्माण्यतुलवीर्याणि
कर्मेन्द्रियात्मकं पूर्व कर्षयन्तं सुदूराच्च कलशं दण्डमूले तु कलशं पूजयित्वा तं कलशं मृण्मयं रम्यं कलशद्वितयं कुर्यात् कलशेन शुभेनैव कलशोक्तप्रयोगेण कलाद्वादशसंयुक्त कलौ चतुर्गणं चैव क(अल्पकालं च संक्षिप्ता कल्पनाजनितं कुर्यात् कल्पनारहितेनैव कल्पयित्वा तु होतव्यो कस्यचिगिरिवर्यस्य काण्वी शाखामधीयानो कान्तां कमलपत्राक्षी कापिलं विद्धयुपस्थस्य कापिलेन धृतेनैव कामं ददाति विविध कामक्रोधविनिर्मुक्ते
कामक्रोधात्मको चैव ११६ कामतः सन्त्यजेद्भूयः
कामतस्त्रिगुणं चैव १२१ कामतोऽकामतश्चैव अर्धम २७. कामतोऽकामतश्चैव शिखामन्त्रं
AMANA
س
س
१९३ ३४९ १५९ ११४ ११४ १६६
سه
له
سه
१.
سه
१५
له
१४
११८ १५७
سه
اس
२९५
ام
२२
२७८
२८.
२८१
For Private and Personal Use Only