________________
Shri Mahavir Jain Aradhana Kendra
६४
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
स्थूलाङ्गमेकदंष्ट्रं च लम्बकोडं गजाननम् । केसरेष्वङ्गषट्कं च पत्रत्रयगतं न्यसेत् ॥ ४७ ॥ [ वागीश्वरीमन्त्रः ] आदाय प्रणवञ्चादौ सुपर्ण तदनन्तरम् । तदन्तेऽथ तदाद्यं च सोमं तद्नु वै द्विधा ॥ ४८ ॥ प्राक्वीजस्याध ऊर्ध्वे च योजयेत्कालपावकम् । अथ दद्याद्वितीयस्य केवलं तच्च नारद ॥ ४९ ॥ शङ्खसंस्थं तृतीयस्य चतुर्थस्याक्षरस्य च । स्रग्धरेण तु शङ्खेन तदूर्ध्वाधोयुतं न्यसेत् ॥ ५० ॥ पुनरादिक्रमेणैव द्वाभ्यां मायां नियोज्य च । द्वाभ्यां तं चादिदेवं च सर्वेषां व्योम चोपरि ॥ ५१ ॥ तदन्ते वर्णपूर्वान्तां क्षान्तां संयोज्य मातृकाम् । वागीश्वर्यै नमश्चान्ते एकषष्टथक्षर : ( ? ) शुभः ॥ ५२ ॥ वाग्विभूतिप्रदो मन्त्रो वागीश्वर्या मयोदितः । सोमं चानलसंस्थं च गणेशाङ्गोदितैस्स्वरैः ।। ५३ ॥ भिन्नमस्याङ्गषङ्कं स्यात् ओङ्काराद्यं नमोऽन्तकम् । [ वागीश्वर्या ध्यानम् ]
सूर्येन्दुमण्डलाभ्यां च मध्ये पद्मं स्मरेत् स्थितम् ॥ ५४ ॥ तन्मध्ये संस्थितां देवीं वह्निवेश्मप्रभाश्चिताम् । सर्वोपाधिविनिर्मुक्तां सर्वाकारसमन्विताम् ॥ ५५ ॥ इत्यस्या वैश्वरूप्यं स्याद्धयानमप्यधुना शृणु । सितकुन्देन्दुधवळां शङ्खपद्मकरोद्यताम् ॥ ५६ ॥ वरदाभयहस्तां च विलिखन्तीं च पुस्तकम् । द्विनेत्रामेकवक्त्रां च हेमकुण्डलभूषिताम् ॥ ५७ ॥ ध्याता भगवती ह्येषा शक्तिः शब्दात्मिका विभोः । समभ्यस्ता ददात्याशु साधकानामभीप्सितम् ॥ ५८ ॥ [ गुरूणां मन्त्राः ] प्रणवद्वितयं व्यापी तदधस्थादयस्तु गः । गुरवे सनमश्चान्ते मन्त्रोऽयं पूजने गुरोः ।। ५९ ।। प्रणवत्रितयान्ते तु सव्योमा पश्चिमाननः । ततः परमशब्दस्तु गुरवे सनमस्ततः ।। ६० ।। गुरोर्गुरोरयं मन्त्रस्तद्गुरोरवधारय ।
For Private and Personal Use Only
[ प. ७