________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प.१५]
अग्निकार्याविधानम्
१३७
आधारशक्तिपूर्व च आसनं वैष्णवं च यत् । तत्र नारायणाख्यां वै शक्ति विद्योतलक्षणाम् ॥ ५३ ॥ लक्ष्म्याकृतिपदं प्राप्ताममृतातदेहिनीम् । सर्वातिशयरूपां च सर्वशक्तिसमन्विताम् ॥ ५४ ॥ सौकुमार्येण रूपेण सर्ववस्त्वन्तरस्थिताम् । शाश्वती सृष्टिमार्गेण अवतार्य हृदम्बुजे ॥ ५५ ॥ पुरा ध्यानक्रमेणैव हृन्मत्रेण हृदम्बुजात् । स्वनामपदयुक्तेन सनमःमणवादिना ॥ ५६ ॥ रेचकेन विनिक्षिप्य कुण्डहृत्पद्ममध्यतः। संपूज्य गन्धपुष्पापैः पद्ममुद्रां पदर्य च ॥ १७ ॥ 'चक्रमश्रेण संयुक्तामेवं कुर्याच्च सनिधिम् ।
[ वढेरुत्पादनक्रमः ] आदौ च भगवच्छक्तेर्वद्वेरुत्पादनाय च ॥ ५८ ॥ आदायारणिज चामिं सूर्यकान्तोद्भवं तु वा । लोहपाषाण वाऽथ अदुष्टं लौकिकं तु वा ॥ ५९॥ तैजसे ताम्रपात्रेऽथ मृण्मयेऽभिनवे तथा ।
अग्नेस्ताडनप्रोक्षणादयो बाह्याः पञ्चसंस्काराः ] सन्ताड्य चास्त्रमश्रेण मोक्षयेच्छिखया च तम् ॥ ६० ।। अर्चयेत्कवचेनैव कवचेनावकुण्ठ्य च ।
प्लावयेदमृतेनैव नेत्रमत्रेण नारद ॥ ६१ ॥ [ अग्नेः स्वात्मन्युपशमापादनपूर्वक सृष्टिक्रमेण पदात्पदमवतारितस्य नामिगतत्वचिन्तनम् ]
पूरकेणोपमृत्याय स्वात्मन्युपशमं नयेत् । क्रमादानन्दशक्तौ तु भाग्वदुद्धृत्य योजयेत् ॥ ६२॥ सृष्टिक्रमेण तद्भूयो अवतार्य पदात्पदम् । शब्दास्पदावधियोवत्स्मरेमाभिगतं नतः॥ ६३ ॥
[ नामिकुण्डस्थतया भाविते तेजोविशेषे होमक्रमः ] प्रणवेन तु नाभिस्थमनीषोमात्मकं यजेत् । विधा समिद्भिर्भिनेन अद(ह?) मादिभिरादरात् ॥ ६४ ॥ प्रयाणामय बीजेन भिन्नेनाथ यजेविज ।
1 उक्त S.
१८
For Private and Personal Use Only