________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाक्ष्यसंहितास्थलोकाना अकारायनुक्रमणिका.
६८
१७८
२७०
G
२६१
पृथ्व्यप्तेजोऽनिलाका. पृष्ठं पृष्ठस्य लमं पृष्ठलगौ करौ कृत्वा पृष्ठे तु मुष्टिबन्धं पछेन लङ्घनं यस्मात् पृछे नाभौ तथा कव्या पृष्ठेऽस्य दक्षिणं दद्यात् पृष्ठे स्यादक्षिणे हस्ते पौत्रदीपकपद्माक्ष. पौष्करार्थविवृत्यर्था प्रकटीकुरुते शश्वत् प्रकाशयति यो मोहात् प्रकाश्यं ज्योतिषां प्रकृतिः पुरुषश्चैव प्रकृतिर्थक्षरे शोध्या प्रक्षाल्य गन्घतोयेन प्रक्षाल्य च तमनेण प्रक्षाल्य चार्च्य शिरसा प्रक्षाल्य पाणिपादं तु प्रक्षाल्य बहुशोऽस्त्रेण प्रक्षाल्यालिप्य च ततो प्रक्षिपेत्सैन्यमध्ये च प्रक्षिपेद्गगने तद्वत् प्रक्षीणदिनवेलायां प्रख्यातौ कामतो लक्षः प्रचण्डकिरणबातः प्रचण्डानां मनुष्याणां प्रचलत्पूर्णचन्द्राभा प्रजप्य......शिखामंत्रण प्रजप्य......सिद्धार्थक प्रजन्य तिलकं कृत्वा प्रजप्य महिषाक्षं तु प्रजप्य शतवारंतु प्रजप्यामळकं बिल्वं प्रजप्योपलखण्डं तु प्रज्वलन्तं प्रपश्यन्ति प्रणतातिहरं नाथ प्रणतातिहरो देवो
८६ प्रणतातिहतो मन्त्रे १२० | प्रणतं चोद्धरेत्पूर्व
प्रणवं प्रणवान्ते च प्रणवं विश्वरूपाय प्रणवग्रथितं नाम प्रणवत्रितयान्ते तु प्रणवद्वितयं व्यापी प्रणवस्त्वं त्रिमावश्च प्रणवादिनमोऽन्तं प्रणवादिनमोऽन्तैस्तु प्रणवान्ते त्रिधा योज्य प्रणवान्ते ध्वनिर्येषः प्रणवान्ते शिखाबीज प्रणवेन ततः कुर्यात
प्रणवेन तु नाभिस्य १२४ प्रणवेन स्वनाम्ना च २२१/- प्रणवनाभिधानेन २१२ प्रणवो विन्दुसम्भिन्नः
प्रणष्टवेदधर्मोऽहं १९९ प्रणीतापात्रमापूर्य
| प्रतापी जयभद्रश्व २९५ प्रतिकर्म ततः कुर्यात् ३०६ प्रतिपत्पाणमास्यो च १७९ प्रतिबिम्बति व यस्मिन् २७०
प्रतिमां कारयेद्वाऽथ ११२ प्रतिमाकिङ्किणीसंस्थो
प्रतिष्ठाप्यासने पूर्व १२८ प्रतिष्ठितस्य वै पश्चात्
प्रतिष्ठितेन विप्रेन्द्र
प्रतीक्षेलमकालं तु २९० प्रत्यक्वेतनमाश्रित्य
प्रत्यग्भागात्समारभ्य
प्रत्यग्दे चैत्रमासे तु ३११ प्रत्यहं पूजनार्थ यः ३२५ प्रत्यहं मुनिशार्दल
प्रत्यहं रात्रिकाले तु | प्रत्याहरेत्सदा चित्तं १० प्रत्याहारं ततः कुर्यात्
GANA
१६३
२१९
१८० १२. १११
२८६
३०५
२५६
२२६
२२१
१३६
३१.
१८५
२८३
For Private and Personal Use Only