________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प.६]
मुख्यमन्त्रोद्धारः दत्तावकाशो दमनो दकारश्शान्तिदः स्मृतः। धकारः शाङ्गेधृद्धता माधवश्च प्रकीर्तितः॥४९॥ नरो नारायणः पन्था नकारस्समुदाहृतः । पकारः पद्मनाभश्च पवित्रः पश्चिमाननः ॥५०॥ फकारः फुल्लनयनो लाङ्गली श्वेतसंज्ञिकः। बकारो वामनो ह्रस्वः पूर्णाङ्गस्स च गीयते ॥५१॥ भल्लायुधो भकारश्च ज्ञेयस्सिद्धिपदो ध्रुवः । मकारो मर्दनः कालः प्रधानः परिपठ्यते ॥ ५२ ॥ चतुतियकारस्तु स सूक्ष्मश्शङ्ख उच्यते । अशेषभुवनाधारो रोऽनलः कालपावकः ।। ५३ ॥ लकारो विबुधाख्यस्तु धरेशः पुरुषेश्वरः। वराहश्चामृताधारो वकारो वरुणस्स्मृतः ॥ ५४॥ शकारः शङ्करः शान्तः पुण्डरीकः प्रकीर्तितः। नृसिह्मश्चाग्निरूपश्च षकारो भास्करस्तथा ॥ ५५ ॥ सकारश्चामृतं तृप्तिस्सोमस्तु परिपठ्यते । सूर्यो हकारः माणस्तु परमात्मा प्रकीर्तितः ॥ ५६ ॥ अनन्तेशः क्षकारस्तु वर्गान्तो गरुडस्स्मृतः। अशेषसंज्ञा वर्णानामित्येताः परिकीर्तिताः ।। ५७॥ अनुलोमविलोमेन वर्णाद्वर्णस्य वै पुनः।।
संख्या संज्ञा च या सम्यक्सामान्या सा महामते ॥ ५८ ॥ [भगवदशभूतानामक्षराणामङ्गाङ्गिभावेन मिथःसङ्गताना मन्त्रोत्पत्तिहेतुता ]
एते भगवदंशाश्च शब्दा भास्वरविग्रहाः। कारणं सर्वमन्त्राणां भगवच्छक्तिबंहिताः ॥५९ ॥ परस्पराङ्गभावेन मत्रोत्पत्ति व्रजन्ति च । चराचरेऽस्मिस्तन्नास्ति यदमीभिर्न भावितम् ।। ६० ।। कृत्वैवं भावगां व्याप्तिं वर्णानां पूजनक्रिया।
[पन्त्रोद्धारक्रमः] | स्वहृच्चक्रेऽय भूमिष्ठे ततो मन्त्रान्समुद्धरेत् ॥ ६१॥ वर्गान्तमाचं बीजं तु सप्तवर्गाद्विभेदितम् । 1 द्धामा A 2 तौ. A 3 पूजनं त्रिधा. Y
For Private and Personal Use Only