________________
E
श्रीमोघ-त्यु
अक्खे वराडए वा कढे पोत्थे व चित्तकम्मे वा । નિર્યુક્તિ
सब्भावमसब्भावं ठवणापिंडं वियाणाहि ॥३३५॥ ભાગ-૨
स्थापना द्विविधा-सद्भावस्थापना असद्भावस्थापना चेति, तत्राक्षविषया सद्भावस्थापना असद्भावस्थापना च
भवति, कथं ? यदा एक एवाक्षः पिण्डकल्पनया बुद्ध्या कल्प्यते तदाऽसद्भावस्थापना, यत्र पुनस्त एवाक्षास्त्रिप्रभृतय ॥ १७८॥मा
एकत्र स्थाप्यन्ते तदा सद्भावस्थापना, एवं 'वराटकेषु' कपर्दकेषु, तथा काष्ठकर्मणि पुस्तकर्मणि चित्रकर्मणि चेति । स्स यदैकमेव काष्ठं पिण्ड एष इत्येवं कल्प्यते तदाऽसद्भावस्थापना, यदा तु बहूनि एकत्र मिलितानि पिण्डत्वेन कल्प्यन्ते
तदा सद्भावस्थापना, एवं 'पुस्ते' पुत्तलिकादिष्वपि एवं चित्रकर्मण्यपि, यदैकचित्रकर्मणि पुत्तलकपिण्ड इति स्थाप्यते ग तदाऽसद्भावपिण्डस्थापना, यत्र त्रिप्रभृति पिण्डबुद्ध्या कल्प्यते तदा सद्भावस्थापना, एवं सद्भावपिण्डमसद्भावपिण्डं ग च जानीहि ।
यन्द्र. : सोधनियुस्ति-33४ : टार्थ : ते नाम (१) गौए।-रात-निष्पन्न होय छे. गोगनो पिं" (વ્યાકરણ પ્રમાણે શબ્દની વ્યુત્પત્તિ અર્થ જે થાય, તે અર્થ જે વસ્તુમાં ઘટતો હોય, તે વસ્તુનું જ જો તે નામ પાડવામાં આવે
તો એ નામ ગૌણનામ બને. દા.ત. વર્ધમાનકુમારનું નામ મહાવીર છે. હવે આનો સ્પષ્ટ અર્થ તો મોટો વીર એમ થાય. એ : અર્થ વર્ધમાનમાં ઘટે છે. તો એમનું આ નામ ગૌણનામ કહેવાય. પરંતુ તદ્દન ડરપોક છોકરાનું પણ એના માતાપિતા મહાવીર
TED