________________
श्रीमा-त्यु ओ.नि.भा. : कहणाईवक्खित्ते विकहाइ पमत्ते अन्नओ व मुहे। નિર્યુક્તિ ન
अंतरमकारए वा नीहारे संक मरणं वा ॥२६७॥ ભાગ-૨
- व्याक्षिप्तो धर्मकथनादिना स्वाध्यायेन, 'पराहुत्तो'त्ति पराङ्मुखः पराभिमुख इत्यर्थः, प्रमत्त इति विकथयति,
Hएवंविधे गुरौ न कदाचिदालोचयेत्, तथाऽऽहारं कुर्वति सति, तथा नीहारं वा यदि करोति ततो नालोचयति । ॥ ५५॥ म
ण इदानीमेतामेव गाथां भाष्यकारो व्याख्यानयन्नाह - धर्मकथादिना व्याक्षिप्तः कदाचिद् गुरुर्भवति, विकथादिना वाण स्स प्रमत्तोऽन्यतोऽभिमुखो वा भवति, भुञ्जतोऽपि वा नालोचनीयं, किं कारणं? 'अंतर'त्ति अन्तरायं भवति यावदालोचनां
शृणोति, अकारकं वा-शीतलं भवति यावदालोचनां शृणोति । तथा नीहारमपि कुर्वतो नालोचनीयं, किं कारणं?, यत आशङ्कया साधुजनितया न कायिकादि निर्गच्छति, अथ धारयति ततो मरणं वा भवति ।
ચન્દ્ર.: હવે એ સાધુ (કાયોત્સર્ગમાં અતિચારો ચિંતવી લીધા બાદ) જો ગુરુ વ્યાક્ષેપાદિ વિનાના હોય તો ગોચરી સંબંધી બો અતિચારોની આલોચના કરે. હવે જો ગુરુ વ્યાક્ષિત હોય તો પછી આલોચના ન કરે.
એ જ વાત કરે છે.
मोधनियुक्ति-५१६, मोधनियुस्ति-भाष्य-२६७ : टीअर्थ : (१) गुरु व्याक्षित होय मे था वगेरे ३५ સ્વાધ્યાય કરતા હોવાના લીધે એમાં તલ્લીન હોય. (૨) પરાભુખ હોય એટલે કે આલોચક સાધુ કરતા અન્ય સાધુ વગેરે
॥34॥