________________
ण
मो
श्री सोध- त्थु
નિર્યુક્તિ
भाग-२
स
॥ ६७० ॥ म
-
वृत्ति : इदानीं भाष्यकृद्व्याख्यानयति, तत्र द्रव्ये उत्कृष्टतां प्रदर्शयन्नाह - ओ.नि.भा. : कलमोतणो उ पयसाउक्कोसो हाणि कोवुब्भज्जी । तत्थवि मिउतुप्पतरयं जत्थ व जं अच्चियं दोसु ॥ ३०७ ॥ कलमशाल्योदनः पयसा सह द्रव्यमुत्कृष्टं ग्राह्यं तदलाभे हान्या तावत् गृह्यते यावत् 'कोहवुब्भज्जी' भ कोद्दवजाउलयं, तत्राप्ययं विशेष: क्रियते यदुत तदेव जाउलयं मृदु गृह्यते, तथा 'तुप्परयं 'ति स्निग्धतरं तदेव जाउल ओ गृह्यते, उक्तं द्रव्योत्कृष्टं, इदानीं क्षेत्रकालोत्कृष्टप्रतिपादनायाह-' जत्थ व जं अच्चियं दोसु' द्वयोरिति-क्षेत्रकालयोर्यद्वस्तु यत्र पूजितं तत्तत्र गृह्यते, एतदुक्तं भवति यद्यत्र क्षेत्रे बहुमतं द्रव्यं तत्तस्मिन् क्षेत्रे उत्कृष्टमुच्यते तच्च ग्राह्यं, तथा यद्वस्तु यस्मिन् काले बहुमतं तत्तस्मिन् काले उत्कृष्टमुच्यते भावोत्कृष्टं पुनर्निर्युक्तिकारेणैव व्याख्यातं । उक्तं प्रसङ्गागतम्,
ચન્દ્ર. ઃ હવે ભાષ્યકાર વ્યાખ્યાન કરે છે. તેમાં દ્રવ્યને વિશે ઉત્કૃષ્ટતા બતાવતા કહે છે કે -
ण
स्स
म
हा
भ
હવે નિર્યુક્તિકાર વ્યાખ્યાન કરતા કહે છે કે દ્રવ્ય, ક્ષેત્ર અને કાળમાં ઉત્કૃષ્ટ ગ્રહણ કરવું. (દા.ત. જે પ્રદેશમાં જે વસ્તુ મુખ્ય ગણાય, તે પ્રદેશની અપેક્ષાએ ઉત્કૃષ્ટ છે. જે કાળમાં જે વસ્તુ ઉત્કૃષ્ટ ગણાય તે કાળથી ઉત્કૃષ્ટ છે. અને જે દ્રવ્ય સ્વયં उत्कृष्ट होय (क्षेत्र- अपनी दृष्टिखे नहीं) ते द्रव्योत्कृष्ट गाय.)
T
णं
व
म
|| 06 ||
॥