________________
आलोचना च द्विविधा-मूलगुणालोचना उत्तरगुणालोचना चेति, सा द्विविधाऽप्येकैका-मूलगुणालोचना श्री मोध-त्यु
उत्तरगुणालोचना च चतुष्कर्णा भवति 'दुवग्ग'त्ति द्वयोरपि साधुसाध्वीवर्गयोरेकैकस्य चतुष्कर्णा भवति, एक आचार्यों નિર્યુક્તિ ભાગ-૨ | द्वितीयश्चालोचकः साधुः एवं साधुवर्गे चतुष्कर्णा भवति, साध्वीवर्गेऽपि चतुष्कर्णा भवति, एका प्रवर्तिनी द्वितीया
तस्या एव या आलोचयति साध्वी, एवं साधुवर्गे साध्वीवर्गे च चतुष्कर्णा भवति, अथवा एकैका मूलगुणे उत्तरगुणे ॥८५॥ म च चतुष्कर्णा द्वयोश्च साधुसाध्वीवर्गयोर्मिलितयोरष्टकर्णा भवति, कथम् ?, १०२आचार्य आत्मद्वितीयः प्रवर्तिनी
चात्मद्वितीया आलोचयति यदा तदाऽष्टकर्णा भवति, सामान्यसाध्वी वा यद्यालोचयति तदाऽप्यष्टकर्णैवेति, अहवा छकन्ना होज्जा यदा वुड्डो आयरिओ हवइ तदा एगस्सवि साहुणीदुगं आलोएइ एवं छकन्ना हवति, सव्वहा साहुणीए अप्पबितियाए आलोएअव्वं न उ एगागिणीएत्ति । एवं तावदुत्सर्गत आचार्याय आलोचयति, तदभावे सर्वदेशेषु | निरूपयित्वा गीतार्थायालोचयितव्यं, एवं तावद्यावत्सिद्धानामप्यालोच्यते साधूनामभावे, ततश्चैवं सिद्धावसाना आलोचना दातव्येति ।
ચન્દ્ર. : એ વિશુદ્ધિ આલોચનાપૂર્વક થાય છે એટલે હવે આલોચનાનું પ્રતિપાદન કરતા કહે છે કે –
ઓઘનિર્યુક્તિ-૭૯૨ : ટીકાર્ય : આલોચના બે પ્રકારની છે. મૂલગુણાલોચના અને ઉત્તરગુણાલોચના. તે બે ય પ્રકારની | આલોચનામાં દરેકે દરેક આલોચના ચાર કાનવાળી છે. સાધુવર્ગમાં અને સાધ્વીવર્ગમાં બે યમાં ચાર કાનવાળી હોય છે. તેમાં