Book Title: Ogh Niryukti Part 02
Author(s): Gunhansvijay, Bhavyasundarvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 879
________________ ॥८७०॥ ENSE श्रीमोध-त्यु तस्स य पायच्छित्तं जं मग्गविऊ गुरू उवइसति । નિર્યુક્તિ तं तह आयरियव्वं अणवज्जपसंगभीएणं ॥८०४॥ ભાગ-૨ नवि तं सत्थं व विसं व दुप्पउत्तो व कुणइ वेयालो । जंतं व दुप्पउत्तं सप्पो व पमाइणो कुद्धो ॥८०५॥ जं कुणइ भावसल्लं अणुद्धियं उत्तमढकालंमि । दुल्लभबोहीयत्तं अणंतसंसारियत्तं च ॥८०६॥ अत ऊर्ध्वं शल्योद्धरणं वक्ष्ये धीरपुरुषप्रज्ञप्तं, 'यत्' शल्योद्धरणं ज्ञात्वा सुविहिताः कुर्वन्ति दुःखक्षयं धीरा इति। ग व द्विविधा भवति शुद्धिः-द्रव्यशुद्धिश्च भावशुद्धिश्च, तत्र 'द्रव्ये' द्रव्यविषया शुद्धिर्वस्त्रादीनामवगन्तव्या, भावे तु व मूलोत्तरगुणेषु शुद्धिर्ज्ञातव्या, एतदुक्तं भवति-मूलगुणोत्तरगुणालोचनया भावशुद्धिर्भवतीति । एवं तावन्मूलगुणोत्तरगुणेषु छलितेनालोचना दातव्या । इदानीं यस्मै आलोचना दीयते तेनाप्यालोचयितव्यमिति, एतदेव प्रदर्शयन्नाह - म जातिकुलबलरूपादिषट्त्रिंशद्गुणसमन्वितेनाप्यवश्यं परसाक्षिकी शुद्धिः कर्त्तव्या सुष्ठ्वपि ज्ञानक्रियाव्यवहारकुशलेनसुविहितेनेति । अत्रोदाहरणं दीयते-यथा कुशलोऽपि वैद्योऽन्यस्मै वैद्याय कथयति आत्मव्याधि, श्रुत्वा च तस्य वैद्यस्य ८७०॥

Loading...

Page Navigation
1 ... 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894